________________
( 757 ) At the end of the manuscript ऋषि, छन्दः and देवता of Vaisnava mantras are given, after which is given the date संवत् १५१० (?) शके १६६५ श्रीमुखनामसंवत्सर ज्येष्ठशुद्ध अष्टम्यां भृगौ समाप्तोऽयं ग्रन्थः।
8678 385. कमनिर्णयटोका Karmanirnayatilka.
By Jayatīrtha.
Substance, country-made paper. 90x4] inches. Folia, 25. Lines, 18 on a page. Extent in Slokas, 1,000. Character, Nagara. Date, Samvat 1801. Appearance, old. Prose. Generally correct. Complete.
The text is by Ânandatirtha and has been described in Cs. No. 51, Vol. III.
The commentary begins :
ब्राह्मणोपनिषन्मन्त्रभेदवेदगिरोऽखिलाः। यत्क्रीड़ाभूमयस्तस्मै परस्मै ब्रह्मणे नमः ॥ प्रणम्य श्रीमदानन्दतीर्थार्यपदपङ्कजे ।
गुरूणां च यथाबोधं व्याकुर्वे कर्मनिर्णयम् ॥ महानाम्नीनामित्यादिखण्डार्थव्याख्यानव्याजेन कर्मनिर्णयं कर्तुंकामो भगवानाचार्यो विघ्नविघातादिहेतुं समुचितविशिष्टेष्टदेवताप्रणाममाचरति -य इज्यत इति ।
Colophon:
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य कर्मनिर्णयस्य टीका जयतीर्थमुनिविरचिता समाप्ता ।
Post-colophon: __ संवत् १८०१ समये कोतीक वदी शुभमस्तु श्रीकाशी वीसुनाथ सहायै ॥ गङ्गा यने पुरेना। राम राम ॥