SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ ( 752 ) यद्वा, मन्मथशरोन्माथाय निरस्तकामशरविकाराय इत्यर्थः । इह वात्सल्यैकविषयाय मह्यं स्वदन्तां रोचन्तां तेषु मम विश्वासो भवत्वित्यर्थः ॥२॥ __ अनन्तरं तेषामुत्कर्षमाशास्ते हृद्या ज्ञानानुष्ठानपूर्णा तया सर्वमनोहरा हृदेव पद्म तदेव सिंहासनमिति रूपकरूपितं तस्मिन् रसिकस्य आसक्तस्य हयग्रीवस्य इह ऊम्मिघोषः तरङ्गध्वनिः तेन क्षिप्ता निराकृता प्रत्यर्थिनां प्रतिवादिनां हृप्तिः मदो यया सा तथोक्ता, देशविप्रकृष्टानामपि दिग्विजयमुखेन निरास इत्याह-दिक्सौधेति ( in red ink)। ___Venkatanātha wrote 70 verses, briefly presenting the tenets of his religion. The present manuscript contains an anonymous commentary on it. The commentary of the 70th verse runs thus : उक्तमेवार्थं विविध्य दर्शयति-आस्तिक्यात् शास्त्रविश्वासशाली निशितबुद्धिः श्रुतार्थधारणशक्तः अनभ्यसूयः गुणदोषाविष्करणरहितः, सता श्रुतिस्मृति-अविरोधिना सम्प्रदायेन, परिशुद्धमना निः(सं?)शयहृदयः सदर्थी सद्यः अर्थविशेष जिज्ञासुः सङ्केतभीत्या रहितः तृणेषु निःसारग्रन्थेषु असक्तः पुरुषो यः सः शाश्वती अविच्छिन्नसम्प्रदायां सद्वर्त्मनी सन्मार्ग अनुविधास्यति। सव्वं समञ्जसं । ७० ॥ सप्तत(?)त्या ("त" is evidently a mistake of the scribe) व्याख्यानं समाप्तम् । 8673 172. सच्चरितरक्षा Saccaritaraksa. By Venkatanātha Substance, country-made paper. 13x5 inches. Folia, 10. Lines, 17, 18 on a page. Character, Nāgara of the 17th century. Appearance, discoloured, This defends the practice of branding the body with hot iron prevailing among the Mādhva sect.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy