________________
( 753 ) Beginning:
श्रीमान वेङ्कटनाथार्य्यः कवितार्किककेशरी।
वेदान्तावार्यवों मे सन्निधत्तां सदा हृदि ॥१॥ The object of the work :
चक्रादिलाञ्छनभृतः सुभगोर्द्धपुन्ड्रान् न्यस्तात्मनो भगवतश्चरणारविन्दे । तद्भुक्तभोगरसिकांस्त्रिदिवेन्द्रवंद्यान् पुंसः प्रमाणशरणान् शिरसोद्धरामः ॥ यतिवरचरणाम्भोरुहरजःप्रभावेण सन्निवृत्तरजाः । विद्धाति वेङ्कटेशः स्थिरामिमां सच्चरितरक्षां ॥ सद्भिधृतेषु सततं विमतिं गता ये पत्युः समस्तजगतां परमायुधेषु । तैरेव ताननि(नि)श(?)शाननिघर्षदीप्तः
तर्कात्मना परिणतैः प्रहरामि मूर्खान् ॥ It ends : अयमन म+न्तरादिभक्तैर्यथावद्विदितनिजसुतत्तो विश्रमव्या+++ रथचरणनिरूढव्यञ्जनानां जनानां + + + + दोहलीदेहलीनां ॥ 10A.
इति कवितार्किकसिंहस्य सर्व्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्य्यस्य कृतिषु सच्चरितरक्षा।
But still there are 12 lines on one side and 17 on the other side of the leaf, ending abruptly.
8674
सच्चरित्राधिकार Saccaritrādhikāra.
(By Venkatesa.)
Substance, foolscape paper. 12x51 inches. Folia, 10. Lines, 12 on a page. Extent in slokas, 350. Character, Nagara. Date, Samvat 1849. Appearance, discoloured. and worm-eaten. Complete. .
62