SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ ( 748 ) श्रीनिवासाचारिकृते दिव्यसूरिचरित्रे चतुर्थे सर्गे अस्ति पूर्वपाथोराशेः क्वापि पश्चिमरोधसि । मण्डले पाराड्य (1) भूपस्य नगरी कुरुकाह्वया ॥ तत्रासीत् पादजातेषु कश्चिद् भागवताग्रणीः । श्रीमत्पल्लीधिनातीन्द्रसीमातीतगुणोल्वणः॥ तस्य धर्मधरो नाम तनयः समजायत । चक्रपाणिस्ततो जातश्चक्रपाणिपरायणः ॥ अजायत सुतस्तस्मात् रत्नदासेति संशितः। सुमतिं सुषुवे सोऽपि सुतं पाटललोचनं ॥ पुत्रं प्रासूत पार्कारिं पुत्रं पाटललोचनः । कारीति तनयो जातः कारीति रोहितस्ततः॥ ततो जातः सुतस्तस्मात् शठको य इतीरितः। तमाहुः कारिजं सन्तः शठकोऽयं पराङ्कशं । गोकुलाभरणाख्यञ्च तमेव कारिनन्दनं ॥ इति । अत्र शूद्रः स्यात् पादजो दास इति त्रिकान्डशेषकोषे शूद्रकारिस्ते प्रोक्तत्वात् पल्लीसंज्ञफस्य शूद्रस्य वंशजातशठको यः स च रामानुजीयमार्गस्य प्रथमप्रवर्तकः आद्याचार्यः । As to the authorship of this work, this much is ascertainable that, when the bulk of the people were becoming followers of Rāmānuja, Brāhmaṇas, anxious to protect the sanātana dharma, assembled together and wrote this dissertation which vanquished the followers of Rāmānuja. तदा द्विजैः सर्वजगद्धितार्थ सद्धर्मरक्षाकरं पत्रमेतत् । प्रकाशितं यस्य विलोकनेन रामानुजीयाश्चकिता बभूवुः॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy