________________
(
747 )
स उपाय इति स्थितिः, अन्यथा सर्वमुक्तिप्रसङ्ग स्यादिति स्थितिश्च उभयपिरोधि नाम भगवदुपायत्वे पुण्यफलत्वं अन्योपायत्वे भगवत्फलत्वं व उभयत्र विरोधि नाम फलाकाङ्क्षा भगवतः सकाशात् दृष्टप्रयोजनापेक्षा अदृष्टानपेक्षा च।
End: ___ अवर्जनीयविरोधि नाम जन्मान्तरकर्मणोत्पन्ननिषिद्धाचरणानि एतत् सर्व परमैकान्तिनोस्याधिकारिणोऽवश्यं परिहरणं, एवं सूरिभिरुक्तं श्रुत्वा महाचार्योप्यत्यन्तं प्रीतोऽभवत्
8669
9064 रामानुजमतखण्डन Rāmānujamatakhandana.
(A Refutation of the Theories of Rāmānuja.)
Substance, country-made paper. 11} x 5 inches. Folia, 8. Lines, 10 on a page. Extent in slokas, 280. Character, Nagara in a modern hand. Appearance, fresh. Complete.
This is a polemic tract, written in refutation of the Vaisņavite doctrine, (so vigorously preached at that time by Rāmānuja), vehemently denouncing the doctrine as one originally started by a sūdra. Written in the interest of Brahmanism.
It begins thus : श्रीविश्वेश्वरो जयतु । जयतु श्रौतधर्मार्कः स्मार्तधर्मारुणोदयः ।
सत्पुराणैरुच्यमानः पाखण्डध्वान्तनाशकः ।। इदानीं बहवो मुग्धा जना रामानुजीयानां दम्भमत्याचारान् चावलोक्य तैर्विप्रलब्धाः सन्तः शास्त्रसम्मतमपि स्वकुलधर्ममपहाय तन्मार्गे प्रविशन्ति । स च मार्गः श्रुतिस्मृत्यादिमूलविधुरोन्मत्तपुरुषप्रवर्तित इति तत्र प्रविष्टा वर्णाश्रमधर्माधिकारच्युता भवन्ति । तेषामेव ग्रन्थे प्रोक्ता तन्मूलपुरुषोत्पत्तिस्तावदुच्यते।