________________
( 749 )
(3) Madhva School (Dvaita).
8670 133. विष्णुतत्वनिणय Visnutattvanirnaya.
By Anandatărtha or Madhvācārya
Substance, country-made paper. 9x 44 inches. Folia, 21. Lines, 14 on a page. Extent in slokas, 600. Character, Nagara. Appearance, old. Generally correct. Complete.
Beginning : सदागमैकविज्ञेयं समतीतक्षराक्षरं । नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥ विशेषणानि यानीह कथितानि सदुक्तिभिः । साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे॥
गाद्या भारतं चैव पञ्चरात्रमथाखिलं । मूलरामायणं चैव पुराणं चैतदात्मकं ॥ ये चानुयायिनस्तेषां सर्वे ते च सदागमाः। पुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ॥ ज्ञेय एतैः सदा युक्तैर्भक्तिमद्भिः सुनिष्ठितः । न तु केवलतर्केण नाक्षजेन न केनचित् ॥ केवलागमविज्ञेयो भक्तरेव न चान्यथा इति ब्रह्माण्डेEnd: यस्य त्री युदितानि वेदवचने रूपाणि दिव्यान्यलं षट्तदर्शनमित्थमेव निहितं देवस्य भर्गो महत्। पायो रामवचोनयं प्रथमकं पक्षो द्वितीयं वपुः मध्यो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ Colophon:
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्विष्णुतत्त्वनिर्णये तृतीयः परिच्छेदः। समाप्ताऽयं ग्रन्थः ।