SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ ( 749 ) (3) Madhva School (Dvaita). 8670 133. विष्णुतत्वनिणय Visnutattvanirnaya. By Anandatărtha or Madhvācārya Substance, country-made paper. 9x 44 inches. Folia, 21. Lines, 14 on a page. Extent in slokas, 600. Character, Nagara. Appearance, old. Generally correct. Complete. Beginning : सदागमैकविज्ञेयं समतीतक्षराक्षरं । नारायणं सदा वन्दे निर्दोषाशेषसद्गुणम् ॥ विशेषणानि यानीह कथितानि सदुक्तिभिः । साधयिष्यामि तान्येव क्रमात् सज्जनसंविदे॥ गाद्या भारतं चैव पञ्चरात्रमथाखिलं । मूलरामायणं चैव पुराणं चैतदात्मकं ॥ ये चानुयायिनस्तेषां सर्वे ते च सदागमाः। पुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ॥ ज्ञेय एतैः सदा युक्तैर्भक्तिमद्भिः सुनिष्ठितः । न तु केवलतर्केण नाक्षजेन न केनचित् ॥ केवलागमविज्ञेयो भक्तरेव न चान्यथा इति ब्रह्माण्डेEnd: यस्य त्री युदितानि वेदवचने रूपाणि दिव्यान्यलं षट्तदर्शनमित्थमेव निहितं देवस्य भर्गो महत्। पायो रामवचोनयं प्रथमकं पक्षो द्वितीयं वपुः मध्यो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ Colophon: इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्विष्णुतत्त्वनिर्णये तृतीयः परिच्छेदः। समाप्ताऽयं ग्रन्थः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy