SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ ( 723 ) 8646 598. सिद्धान्तचन्द्रिकाटीका Siddhāntacandrikatika. For the manuscript, see L. 1497. Post-colophon Statement : समाप्तिं द्योतयति। ॐ तत् सत् ॐ तत् सदिति । अकारोकारमकारवाच्यं त्रय्यादित्रयं त्रयं प्रत्यक्षमसत् तत् परोक्षं सत् क्रियार्थीयं सिद्धान्तचन्द्रिका शिवचन्द्रसिद्धान्तचन्द्रिका सती प्रशस्ता आस्तामिति प्रार्थनापि। काश्यां स्थितो ग्रन्थका वेदान्तादिकं शास्त्रमधीतवानिति काश्यधिष्ठातारं विश्वेश्वरं स्तौति। श्रीविश्वेश्वरो जयति। सर्वेभ्य उत्कृष्टतमो वर्त्तते। अतः प्रणम्यः स्तुत्यः आराध्यश्च श्रीशिघः । श्रीशिवः सुखस्वरूपो भाति त्यक्तसर्बसम्पत्तिकत्वात कालकूटपातृत्वाच्च । अत्र प्रमाणमेकं ब्रह्मैवेति । श्रीधनञ्जयाव्यक्तनाम्ना टीकेयं भाषिता मया। ग्रन्थकर्तृकल्पितेन कल्पिते कल्पितं जगत् ॥ 8647 5838. वृत्तिदीपिका Vrttidipika. By Krsna Bhatta. Substance, country-made paper. Tx4 inches. Folia, 35. Lines, 9 on a page. Extent in slokas, 600. Character, Nagara of the 18th century. Appearance, old. Complete. It begins : ध्यात्वा व्यासं -- + + + + + मौनिश्रीकृष्णभट्टेन तन्यते वृत्तिदीपिका ॥ इह खलु सकलजनाभिलषितमोक्षमुख्योपायात्मतत्त्वज्ञानस्य तत्त्वमस्यादिमहावाक्यार्थबोधजन्यत्वाच्छाब्दबोधे च वृत्तिग्रहजन्योपस्थितेहेतुत्वाद्वृत्तिनिरूप्यते। सा च त्रिधा, शक्तिर्लक्षणा व्यञ्जना च ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy