SearchBrowseAboutContactDonate
Page Preview
Page 775
Loading...
Download File
Download File
Page Text
________________ (722 ) श्रीयुक्तशिवचन्द्रेण सिद्धान्तेन गुरुत्तमात् । जातया कृपया कृत्या तता सिद्धान्तचन्द्रिका ॥ तर्किता भ्रान्तिरेवात्र भ्रान्तिसम्भावनान्तिका । भ्रान्तिभ्रान्ति भौति भाति प्रमा भाति न कस्यचित् ॥ सूर्योदयात् भाति सर्वं क्रिया कापि न दृश्यते । यदाभाति तदाभाति भाति भाति प्रमा प्रमा॥ तमेव भान्तमनुभाति सव्वं तस्य भासा सर्वमिदं विभाति । सदेव सौम्येदमेकमग्रमासीदेकमेवाद्वितीयम् ॥ तत्त्वमसि श्वेतकेतो वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यं भ्रान्तौ भ्रान्तिः प्रमा चास्ति भ्रान्त्या भाति प्रमात्मका । जाग्रत् स्वप्नं भाति भातु सुषुप्तौ तत् प्रलीयते ॥ प्रलीयते ज्ञान इदं ज्ञानमेव प्रकाशते । प्रलीयते ज्ञान इदं ज्ञानमेव प्रकाशते ॥ इति भात्या भातु सव्वं कृपामाये कृपामयि ॥ त्वमेवाभासिता सस्वमहामाया कृपामयी ॥ रामकिशोररामस्त्वं भासस्व मयि निर्गुणे । मेघ भित्वा यथा भातः सूर्याचन्द्रमसौ तथ ॥ Colophon: इति श्रीशिवचन्द्रसिद्धान्तविरचिता सिद्धान्तचन्द्रिका समाप्ता । Post-colophon Statement : ॐ तत् ॐ तत् सत् श्रीविश्वेश्वरो जयति। श्रीशिवः श्रीशिवो भाति तस्मादन्यन्न किञ्चन । एकं ब्रह्मवाद्वितीयं सत्यं सत्यं नेह नानास्ति किञ्चित् ॥ एको रुद्रो न द्वितीयोवतस्थे तस्मादेकं त्वां प्रपद्ये महेशम् ॥ Just before the extract are given the genealogies of the Brāhmaṇa Zemindar families of Putia and Natore, the patrons of the author, in some detail.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy