SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ ( 721 ) भावविषयकत्वं स्यादिति चेन्न । किमत्र ज्ञानस्य ध्वंसप्रागभावोऽत्यन्ताभावो वा भविष्यति ? नाद्यः। घटं जानतोऽपि घटं न जानामि इत्यापत्तेः। यत् किञ्चित् ज्ञानध्वंसत्वादेवमेव न द्वितीयो न तृतीयोपि। कि त्रैकालिकः सामयिको वा ? नाद्यः। आत्मन्यसम्भवात्। द्वितीयोपि ज्ञानप्रतियोगिको ज्ञानत्वावच्छिन्नप्रतियोगिताको वा ? नाद्यः । घटं जानतोऽपि न जानामीति प्रतीत्यापत्तेः। Colophon: इति श्रीन्यायपश्चाननभट्टाचार्यकृतमज्ञानखण्डनं समाप्तम् । 8645 509. सिद्धान्तचन्द्रिका Siddhāntacandrika. By Sivacandra Siddhānta. For the manuscript, see L. 1493. It ends thus : स द्विगुरेकवचनं ब्रह्म प्राप्नोति नान्यथा ॥ कृत्वा कीर्तया सुकीर्तया भुवि भुवनमयी सार्थकं नाम तस्याः कारागारेषु बद्धान् कति कति मनुजानर्थहेतोर्धनौधैः । मुक्ताञ्चक्रे कृपया + ++ मृतिसितिह(?) ज्ञानहेतुर्ममासौ दौभाग्याज् ज्ञानमेतत् प्रचरति हृदि नो कर्महीनत्वहेतुः ॥ राममोहननामास्या मह्यासीन मन्त्रिणां वरः सर्वाः कारितवान् कृत्या राश्या राशीसुतोपमः । श्रीराधाकृष्णवेदान्तवागीशो यो गुरुर्मम । सामानाधिकरण्यात्तत् नाम्नैवाभून्मतिर्मम ॥ एक आत्मा देहभेदस्तथापि हृदि भाति नः । श्रीरामकृष्णमिश्राख्यो गुरुः सुरगुरूपमः ॥ काश्यां काकाराम इति कीर्तयते कीर्तयते यतः । विषयेन्द्रिययोगोत्थं सुखदुःखन्तु नास्ति तत् ॥ 58
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy