SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ ( 720 ) ईश्वरो बोधसारो मे यतो मुक्तिप्रदो मम ॥ बोधसारः परं ब्रह्म बोधसारात् परो न हि ॥ उपनिषदि बने ये पुष्पिता मन्त्रवृक्षाः सुरभिकुसुममेषामेकमेकं विवेच्य । समरसपदलब्धौ वाङ्मयैरेव पुष्पेनरहरिसुधियेतत् पूजितं बोधलिङ्गे ॥ बुधजनहितकारी सम्प्रदायानुसारी । परमसुखनिधानं मोहमुक्तेर्निदानं ॥ नरहरिविहितोऽयं बोधवृक्षस्य तोयं । कुमतिवनकुठारः पठ्यतां बोधसारः ॥ गुरुभिर्दीक्षितानां हि सर्वमेवेश्वरार्पणं अयन्तु बोधसारस्य स्वात्मैव परमेशितुः । १५६३ । इति बोधसारः । सर्वश्रुतिशिरोपारक्षीरसागरसम्भवः । गोपालराम लिखितो बोधसारोऽस्तु सम्मुदे ॥ १ श्री ण वामः 8644 5902. अज्ञानखण्डन Ajñānakhandana. By Nyāyapañcānana. Substance, country-made paper. 9 x 43 inches. Folia, 11. Lines, 12 on a page. Extent in slokas, 380. Character, Nagara of the early 19th century. Appearance, old and discoloured. Complete. A treatise on Vedanta proving that there is no such thing as . Knowledge is shining of itself and is eternal. Beginning : श्रीगणेशाय । स्यादेतदज्ञानं पदार्थान्तरं । तथा हि अहमज्ञः घटमहं न जानामि, सुप्तोहं न किञ्चिदवेदिषमित्यादिप्रतीतिभिरज्ञानं विषयीक्रियते । नन्वासां ज्ञाना
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy