SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ (724 ) Colophon: इति श्रीमन्मौनिकुलतिलकाय मानगोवर्द्धनभट्टात्मजरघुनाथभट्टसुतश्रीकृष्णभट्टविरचिता वृत्तिदीपिका समाता । 8648 11162. Substance, country-made paner. 11x4 inches. Folia, Lines, 14 on a page. Character, Nāgara of the 19th century. worn-out. marked 4-25. Appearance, These leaves contain ślokas with their explanation, marked 3-51, on the teachings of Advaita Vedānta in the form of a dialogue between guru and śişya. 4B, तापत्रयार्कसन्तप्तः कश्चिदुद्विग्नमानसः । शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३ ॥ MA, अनायासेन येनास्मान्मुञ्चयं भवबन्धनात् । तन्मे संक्षिप्य भगवन् केवलं कृपया वद ॥४॥ 8B, साध्वी ते वचनव्यक्तिः प्रभातीति वदामि ते । इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥५॥ तत्त्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः । तादात्म्यविषयं ज्ञानं तदिदं मुक्तिसाधनम् ॥ ६ ॥ 9A, को जीवः कः परश्चात्मा तादात्म्यं वा कथं तयोः । तत्त्वमस्यादिवाक्यं वा कथं तत् प्रतिपादयेत् ॥ ७॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy