SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ ( 718 ) अथ प्रारिप्सितस्य ग्रन्थस्य निर्विघ्नतया परिसमाप्त्यर्थ गुरुप्रणतिलक्षणं मङ्गलमाचरति-नत्वेति । श्रीमदमृतनामधेयेन परमहंससन्नयासिना दत्तानुज्ञोहं अद्वयादर्शपराभिधानं कुर्वे ।। अद्वयादर्शपराभिधानं श्रीकृष्ण यस्य तमद्वैतदर्पणसंज्ञकं प्रन्थं करिष्ये। End of the commentary: ग्रन्थपूत्तौं देशिकेन्द्रं प्रणमति–यदमलकरुणात इति । ६८।०६।७० । गौड़ः कौषिकगोत्रो नरहरिसेव[क]दामोदरवंश्यः। [स्वामी केशवरामः सौम्यः सत्कीर्तिसम्पन्न[स्तस्य सुतो जयरामः सुनृतवागशेषजनसंमान्यः। [ आसीदुदारकीतिः सद्गुणराशिमहाप्राज्ञः ॥ [ तत् पुत्रो भजरामः पटीयसीबुद्धिरपि निर्ममे व्याख्याममृतपतिवित्तसन्तुष्ट्रय । Colophon: इति श्रीभजरामापरनामीयभगवद्भजनानन्दविरचिताद्वैतदर्पणस्य भावप्रकाशिकाव्याख्या समाप्ता। 8643 860]. बोधसार Bodhasara. Substance, country-made paper. 10.5 x 1.inches. Folia, 66, of which the 1st is missing. Lines, 8 on a page. Extent in slokas, 1,600. Character, Nāgara. Appearance, good. Complete. The scribe is Gopālarāma. The end : अथ बोधसारप्रशंसा आदौ गुरुस्तवो यत्र प्रान्ते च शिवपूजनं । मध्ये मुकुन्दस्मरणं बोधलारः स उत्तमः । सिद्धार्थः सुगमार्थश्च विशेषैर्वहुभिर्वृतः । ग्रन्थस्त्वेतादृशस्तात न भूतो न भविष्यति ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy