SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ ( 17 ) तटस्थलक्षणं प्रोक्तं जगज्जन्मादिहेतुता। स्वरूपलक्षणं सत्यज्ञानानन्दा इतीरिताः ॥ श्रीभाष्यकारादिमतप्रकाशं । कुर्वेऽद्वयादर्शपराभिधानम् ॥ वाक्यार्थबोधाद् भवतीह मोक्षः। सोऽर्थः पदार्थप्रभवः प्रसिद्धः ॥ तल्लक्षणे द्वे प्रथमं प्रदर्शय । निरूप्यते वाक्यगतः पदार्थः ॥ End : [ यदमलकरुणातो देहगेहेन जायते । विहितपरमतत्त्वः सच्चिदानन्दरूपः । विगलितनिखिलक्लेशपरिक्षीणकर्मा तमखिलदुरितन देशिकेऽहं नतोऽस्मि । श्रीमत्परमहंसस्यामृतस्याज्ञावशात् पुनः । अनवीक्ष्यापि खनति सामर्थ्य तत्प्रसादतः ॥ अद्वैतदर्पणग्रन्थो भजनानन्दनिर्मितः । तस्यामृतमुनीशस्य तृप्त्यै भूयादहर्निशं ।। Colophon: इति श्रीमत्परमहंसामृतमुनिप्रीत्यै भजनानन्दनिम्मितोऽद्वैतग्रन्थः समाप्तः ॥ ७० ॥ The text has 70 verses of various metres. The commentary of the Advaitadarpana begins thus: श्रीगणेशाय नमः। + + + + गिरामृतेरितः अद्वैतदर्पणव्याख्यां कुर्वे भावप्रकाशिकाम् ।। वृथाचिकल्पनो युक्तः विजयते परानन्दशङ्कराचार्यसूक्तयः ।। २
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy