________________
(
17 )
There is at the end of the work a verse with its commentary which ends in leaf 202A. The verse (201A):
चैतन्याच्छरिते वपुष्यवगता लोकायतैरात्तता
बौद्धैरिन्द्रियवृत्तिघु प्रकटिता शून्ये च वैशेषिकैः । न्यायज्ञैश्च मता बहून् कृतिपदे मौमांसकैः कल्पता
तानेतान् सकलानतीत्य कपिलोऽतौवाभिमानौ मुनिः ॥ Commentary:
सांख्यानां जगत्कारणं प्रधानं पातञ्जलानां प्रधानेश्वरी मौमांसकानां कर्मद्वारा जौवा नैयायिकानां परमाणवः वैशेषिकवेदान्तिनामौश्वरः आरम्भवादः क्षणभङ्गपक्षः संहति(संवात)वादस्तु भदंतपक्षः सांख्यादिपक्षः परिणामवादो वेदान्तपक्षस्तु विवर्तवादः। सांख्ययातञ्जलमीमांसकन्यायविशेषवादिवेदान्तिन आस्तिकाः वैभाषिकसौत्रान्तिकमाध्यमिकयोगाचार्यजैनचार्वाका नास्तिकाः । अयुतसिद्धानामिति अयुताः प्राप्ता मेलनं हि तयोर्भवति । यथा कुलवधिरयोस्तयोः परस्परं मेलनमेव भवति किन्तु तन्तुपटयोहि न मेलनं किन्तु तयोः प्राप्तिरेव। प्राप्तिश्च ऐक्यम् । न हि तन्तुपटयोः अन्योन्यं वस्तु दैतम् किन्तु तन्तव एव परिणामभेदेन पट इति निर्दिश्यन्ते। तथा प्राप्तिर्नित्यमिलनम्
यथा पटशुक्लयोरिति अनयोरपि चायुतसिद्धत्वम् etc. etc. After the commentary begins :
चातुराश्रम्यधर्मः by Kanvayana. Begins :
ॐ नमो ब्रह्मणे । (202A)
अथातश्चातुराश्रम्यधर्म व्याख्यास्यामः। तद्यथा । ब्रह्मचारिग्रहस्थवानप्रस्थपरिव्राजका इति चत्वार आश्रमाः षोडशभेदा