________________
(16)
लक्ष्मौशपाद[स]रसौरुहतत्परं च वेदान्तवाक्यरचनाहितवैभवं च ।
सत्कर्मवृन्दकरणार्जितवेदनं च
7428.
2530. न्यायकन्दलौ । Nyāyakandali.
By Sridhara Bhatta with the text of Prasastapāda entitled Padarthadharmasamgraha.
श्रीलक्ष्मणाभिधगुरुं प्रणमामि नित्यम् ॥
Substance, Kashmiri paper. 64 x 112 inches. Folia 203. Lines, 27 on a page. Character, modern Kashmiri. Appearance, fresh. Complete.
End :
Cf. L., Vol. VIII, 2589 and 2590, pp. 44-46.
Nyayakandali is printed, ed. VizSS., Lz., Benares, 1895; trans., G. Jha.
Beginning :
Fortunately, the author of the Nyayakandali has given an account of himself thus:
व्यसौदक्षिणराठायां द्विजानां भूरिकर्मणाम् ।
भूरिष्टिरिति ग्रामो भूरिश्रेष्ठिजनाश्रयः ॥ etc.
व्यनादिनिधनं देवं जगत्कारणमीश्वरम् । प्रपद्ये सत्यसङ्कल्पं नित्यविज्ञान विग्रहम् ॥
व्यधिकदशोत्तरनवशतशाकाब्दे न्यायकन्दली रचिता । श्रपाण्डदासयाचितभट्टश्रीश्रीधरेयम् ॥
Nyayakandali with the text ends in leaf 201A.
समाप्तोऽयं पदार्थप्रवेशन्यायकन्दलौटोका, कृतिस्तत्रभवतो भट्टश्रीश्रीधरस्येति । शुभम् ।