________________
( 15 ) तत्त्वम् ॥ कर्तव्येति ।-कर्तव्यश्चासौ विघातश्च इत्यर्थः। न तु कर्तव्यो यो विघ्नः विरोधात् विघ्ने कर्तव्यताभावात् नापि कर्तव्ये यो विघ्नः विघ्नपदेनैव तत्प्राप्तेः। कर्तव्ये प्रतिबन्धकदुरितस्यैव विघ्नत्वात्। विद्येति। ननु विद्येव या पूर्वसन्ध्येत्यादिश्लोकार्थे विद्याविद्ययोरुपमानत्वं प्राप्यते तथा च प्रसिद्धयोस्तयोः कथमप्रसिद्धाभ्यामुपमेयाभ्यां निरूपणमिति चेत् निरूप्य निरूपणमुपमानं
भावनिर्देशः। See I0. No. 2073.
Nyāyasūtratīkā, Nyāyanibandhaprakāśa-vyākhyā, incomplete at the end' is written on a slip attached to the MS.
Cf. Hall, p. 21, No. VI.
This is a commentary on Vardhamāna's Kiraņāvaliprakāśa and not on Nyāyanibandhaprakāśa by Padmanabha Misra.
7427. 545. गुणसारमञ्जरौ or गुणरहस्यप्रकाशः ।
Guņasāramañjarī or Gunarahasyaprakāśa. By Mādhavadeva of Kāśī, son of Lakşmīdeva, son of Mādhavadeva who lived at Dhārāsura on the Godāvarī. For the MS. see L. 1453.
Rajendralala says that the extent in slokas is 756. But by a statement in the manuscript it is 3,050. By calculation, too, it comes to 3,050. ____ It is a commentary on Gunarahasya which, again, is a commentary on Gunakiraņāvali of Udayana.
The second verse in the work gives the name of his Guru :