SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ( 14 ) A second copy. The 1st leaf has only the left-hand side left and the 2nd torn into two. See our previous number. This manuscript is also incomplete towards the end. 7426. 4152. वर्धमानेन्दुः। Vardhamānendu. By Padmanābha Misra. A commentary on the Dravyakiraņāvalīprakāśa of Vardhamāna. Substance, Kashmiri paper. 10x7 inches. Folia, 60. Lines, 18-20 on a page. Extent in slokas, 1,500. Appearance, old, discoloured, and wormeaten. Character, Kashmiri of the 15th century. Incomplete at the end. Beginning: बलभद्रकृताम्भोघेरुद्धृत्यातिप्रयत्नतः । वर्धमानेन्दुरधुना पद्मनाभेन तन्यते ॥ बलभद्रकृतग्रन्थयुक्तिकल्पद्रुमादसौ। बुद्धिसूच्यग्रसम्बन्धान्निर्यासस्तु मयाहृतः ॥ बलभद्रकृता टौका युक्तिकामगवी क्षमा । सवत्सा युक्तिदुग्धाय तवत्सोऽयं विभाव्यताम् ॥ मिलदिति । तां विधुसम्बन्धिनौं कलां नुमः स्तुमः ॥ किम्भूतां विश्वबीजस्य महादेवस्याङ्करज्ञानसमां अङ्करसाम्यमाह पुरद्विषः मूधि स्थितां अन्यस्याप्यङ्करस्य बौजमस्तकस्थितत्वात्। मिलन्तौ या मन्दाकिनी सैव मल्लौदाम यस्याः सा तां एतावता जनसान्निध्यमकरसाम्यम्। यथा बौजमकरसहकृतं फलं करोति तथा भगवानपि यत्कलासहकृतो विश्वं निवर्तयति तं स्तम इत्यपि
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy