________________
(645)
इति पद्मपुराणञ्च संगच्छते ।
तस्मात् सर्व्वातिरिक्तत्व सर्व्वान्तर्य्यामित्व सर्व्वज्ञत्वसर्व्वशक्ति [म]त्त्वाद्यनन्तगुणः परमात्मा मुमुक्षुभिरुपास्य इति सिद्धम् ।
गुरुचरण-सकाशान्न्यायतत्तं विदित्वा विगत निगमयुक्तिं भेदधिकारवाचम् । परिहरतु सुबुद्धिर्लब्धसद्रत्नमालः परिहरति यथ वानर्थिकां काचमालाम् ॥ यदुक्तमत्रास्ति किमप्यपूर्व्वं तज्ज्ञाततत्त्वैः परिशोधनीयम् । यतो भवत्येष दशाविशेषादर्थे दुरूढ़े विमताश्च वाचः ॥
8527
1822. शङ्करसूर्योदय Sankarasūryyodaya.
(In two tarangas).
By Visvesvara Sarasvati, the Guru of Madhusudana Sarasvati.
Folia, 10.
Lines, 8
Substance, country-made paper. 13 x 4 inches. on a page. Extent in slokas, 200. Character, Bengali. Date, [Bengali era] 1287. Appearance, fresh. Complete.
The author, Viśveśvara Sarasvati, was the Guru of Madhusudana Sarasvati, a contemporary of Sankara Bhatta, who flourished in Akbar's time.
It begins:
This is a vindication of Advaitavāda in the form of a hymn to Siva in two chapters, the 1st in 77 and the 2nd in 70 verses.
अथ शङ्करसूर्यप्रकरणं वेदान्तस्यहृदयकमलमध्ये निर्विशेषं निरीहम् । विधिहरिहरवेद्य' योगिभिर्धयानगम्यम् ॥ जननमरणभीतिभ्रंशि सच्चित्स्वरूपम् । सकलभुवनबीजं ब्रह्मचैतन्यमीड़े ॥