SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ ( 644 ) Last colophon: ___ इति श्रीकूर्माचलाखण्डलद्वारगीर्वाणगुरुश्रीहरिनिधिपन्तात्मजश्रीरेवाधरपन्तसू नुश्रीधरसन्धिधरपन्तकृता भेदधिक्कारधिक्कृतिः समाप्तिमगमत् । Post-colophon: संवत् १८६८। श्रीरामार्पणमस्तु । Beginning : श्रवणमनननित्यध्यानसंवीक्षणीयं भवतरणनिदानस्वात्मबोधोपकारि । सुखवदसुखपादिज्योतिरानन्दपूर्ण परमपरमनेकं चैकमव्यात् सदा नः ॥ प्रणम्य परमात्मानं हृदि ध्यात्वा गुरोगिरः। क्रियते सुधियां प्रीत्यै भेदधिक्कारधिक्कृतिः ॥ तत्र तावज्जीवः परस्माद्भिद्यते संसारित्वात् । यो न परस्माद्भिद्यते स न संसारी यथा ब्रह्मेति भेदसिद्धेः । यद्यपि स्वस्मिन् परभेदः प्रत्यक्ष एव नाहमीश्वर इति प्रतीतेः सर्वजनीनत्वात्, तथापि परात्मनि तस्यानुमेयत्वात् एतदुपन्यासः। तदुक्तम्भेदस्तत्तमभेदस्तु भावनार्थोन्यथाभ्रमः । नाहमीश्वर इत्येषा निबोध मानसी प्रमा ॥ End: अत एव-आत्मभावं समुत्क्षिप्य दास्येनैव रघूद्वहम् । भजेऽह प्रत्यहं रामं ससीतं सहलक्ष्मणम् ॥ इति रामस्तवराजे हनूमद्वचनंसोहं दासोऽहमिति वा भाषयन् मनसा हरिम् । योऽर्चयेत् सततं रामं स मुक्तो नात्र संशयः ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy