________________
( 646 ) अस्मिन् कलौ दुष्टवित्तैः श्रुतीनां अद्वैतार्थः साधुवादो निरस्तः। जीवेशयोरन्यथा भेदवादो नीहारेण प्रावृतैः संगृहीतः ॥ अन्यैरेव वादिभिनिर्मितानि मतान्यनेकानि मनुष्यलोके । मोहाय विश्वस्य विचारहीनेस्तैरास्तिकैर्नास्तिककर्मयोगात् ॥ तस्मादहं ज्ञानखड्गेन सम्यक् विखण्डनायाथ मतानि तेषाम् ।। षभिलिङ्गैः स्तोत्रमिदं च तुभ्यं वक्ष्ये तद्वैतमतप्रमाणम् ॥ व्यासः श्रुतीनां मथनं विहाय सूत्राणि निष्कासितवान् स्वबुद्धया । श्रीशङ्कराचार्यगुरुश्च तेषां भाष्यं चकाराथ सुविस्तरेण ॥ बुद्धा तदद्वैतमतं यदस्मिन् करोम्यहं स्तोत्रमहं शिवस्य ।। अनेन देवः स चराचरस्थः तस्मै स्वभक्ताय ददाति बोधम् ॥
ध्यायेन्नित्यं परेशं गगनवदचल सच्चिदेकं स्ववेद्यम् अर्वाचीनैरगम्यं सुरनरदनुजैर्वेदवेदाङ्गविद्भिः । दृश्यासीमं समन्तात् स्थिरनयनसुखं सर्वतः पाणिपादम् सर्वादिं सर्वशक्तिं सकलगुणमयं बोधरूपं प्रशान्तम् ॥
The 2nd Taranga begins :
स्वस्वरूपज्ञानलाभात् कृतकृत्यो भवेन्नरः प्रथमं साङ्कशा तृप्तिर्जायते शानमात्रतः ।