SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ( 638 ) more modern paper with a different hand. The pagination continues till 120, when the MS. comes to an abrupt end. On the blank page of the 1st leaf this commentary is called Anubhavanandi, written by Anubhavananda. 8515 8815. वाचारम्भण Vācārambhana. By Nrsimhāśrama, the pupil of Jagannāthāśrama. Substance, country-made paper. 112 × 6 and 10x5 inches. Folia, 25. Lines, 12, 15, on a page. Extent in slokas, 1,000. Character, Nagara Appearance, fresh. Complete. Complete in 25 leaves. The last colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्य्यश्रीजगन्नाथपूज्यपाद[शिष्य]श्रीनृसिंहाश्रमविरचितं वाचारम्भणं समाप्तं । ग्रन्थसंख्या ७८६ | See Hall, p. 137. It begins: वाचारम्भणवाक्येन वारिता भेदसत्यता । युक्तितोऽपि निवार्यैनामद्वयं समुपास्महे || यद्यपि श्रीहर्षादिभिरत्र पराक्रान्तमेव, तथापि तत् खण्डनविधया न प्रामाण्य कारणपरक्षयेति केचिन्न श्रद्धत्ते । विस्मृतत्वाच्च न तन्निदिध्यासनमङ्गमिति संक्षिप्य प्रमाणकारणस्वरूपनिरूपणमुखेन यथाशक्तयद्वैतश्रुत्यर्थ इदं मनसालोचनीय महद्भिः । अस्मिन् छान्दोग्ये येनाश्रुतं श्रुतं भवति मतं मतमविज्ञातं विज्ञातमित्युद्दालकस्य श्वेतकेतु प्रत्येक विज्ञानात् सर्वविज्ञानसङ्कीर्त्तनव्याजेन अद्वैतप्रतिज्ञा । तदनन्तरञ्च कथं नु भगवः स आदेश इति श्वेतकेतोस्तदाक्षेपः । न ह्येकस्मिन् विदिते सर्व विज्ञातं विदितं भवति अत्रोद्दालकः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy