SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ ( 639 ) It ends : तदुक्तं भगवता भाष्यकारेण-निरवयवं न साघयवं नोभयमिति । तस्मात् तत्त्वमस्यादिवाक्यात् उत्पन्नसाक्षात्कारात् आवरणशक्तिमत्ज्ञानांशतत्कार्ययोजन्मान्तरप्राप्त्या प्रा[रब्धेतरकर्मनिवृत्त्या प्रारब्धानुसरणे किं फलं शरीरेऽपि मुक्तिमनुभूय भोगात्तनिवृत्तौ स्वरूपसाक्षात्कारात्तल्लेशनिवृत्तौ कैवल्यं प्रतिपद्यत इति सिद्धं । 8516 1185. अद्व तानुसन्धान Advaitānusandhāna. ____By Nrsimhasrama Muni. Substance, country-made paper. ll}x5 inches. Folia. 22. Lines, 7.8 on a page. Extent in slokas, 310. Character, Nāgara. Appearance, tolerable. Prose. Generally correct. Complete. A succinct exposition of Sankara's Advaita system. It begins thus: विश्वस्य सत्ता यद्रूपं विज्ञानानन्दसद्धनम् । नानाजातिमयं धन्दे विश्वेशनृहरि गुरुम् ॥ श्रीमद्भगवत्पादप्रभृतिभिराचार्यैः संक्षेपविस्तराभ्यां सुनिरूपितोऽपि अद्वेतब्रह्मानुसन्धानप्रकारो युक्तया वादिसंमतप्रमाणं स्वरूपपरीक्षया व स्वचित्तक्षेत्रे + + संक्षिप्य लिख्यते ॥ इत्यादि। It ends : स्मृतिरपि आत्मलाभान्न परं विद्यते एतद् बुद्धा बुद्धिमान् स्यात् कृतकृत्यश्च भारतेत्याद्या। वर्णितमर्थ दर्शयतियतो वाचो निवर्तन्ते अप्राप्य मनसा सह । सच्चिदानन्दमद्वैतं तं चन्दे नृहरि गुरुम् ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy