________________
( 639 ) It ends :
तदुक्तं भगवता भाष्यकारेण-निरवयवं न साघयवं नोभयमिति । तस्मात् तत्त्वमस्यादिवाक्यात् उत्पन्नसाक्षात्कारात् आवरणशक्तिमत्ज्ञानांशतत्कार्ययोजन्मान्तरप्राप्त्या प्रा[रब्धेतरकर्मनिवृत्त्या प्रारब्धानुसरणे किं फलं शरीरेऽपि मुक्तिमनुभूय भोगात्तनिवृत्तौ स्वरूपसाक्षात्कारात्तल्लेशनिवृत्तौ कैवल्यं प्रतिपद्यत इति सिद्धं ।
8516 1185. अद्व तानुसन्धान Advaitānusandhāna.
____By Nrsimhasrama Muni.
Substance, country-made paper. ll}x5 inches. Folia. 22. Lines, 7.8 on a page. Extent in slokas, 310. Character, Nāgara. Appearance, tolerable. Prose. Generally correct. Complete.
A succinct exposition of Sankara's Advaita system.
It begins thus:
विश्वस्य सत्ता यद्रूपं विज्ञानानन्दसद्धनम् ।
नानाजातिमयं धन्दे विश्वेशनृहरि गुरुम् ॥ श्रीमद्भगवत्पादप्रभृतिभिराचार्यैः संक्षेपविस्तराभ्यां सुनिरूपितोऽपि अद्वेतब्रह्मानुसन्धानप्रकारो युक्तया वादिसंमतप्रमाणं स्वरूपपरीक्षया व स्वचित्तक्षेत्रे + + संक्षिप्य लिख्यते ॥ इत्यादि।
It ends :
स्मृतिरपि
आत्मलाभान्न परं विद्यते एतद् बुद्धा बुद्धिमान् स्यात् कृतकृत्यश्च भारतेत्याद्या। वर्णितमर्थ दर्शयतियतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
सच्चिदानन्दमद्वैतं तं चन्दे नृहरि गुरुम् ॥