SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ ( 637 ) After the mangalācarana, the following occurs : कृष्णानन्दयतीश्वरं गुरुवरं पापापहं पापिनां । पाषण्डापहमन्वहं परहितव्यापारमानन्दद। शिष्या यस्य कटाक्षदेशपतनात् काyिभाजो भृशं । वेदान्तार्थरहस्यवेदिनमहं तं नौमि सर्वेष्टदं ।। महेशानन्दतीर्थ [तं] महेशापरविग्रहं । शङ्करं शङ्करानन्दं उभौ वन्दे मुहुर्मुहुः ।। कैवल्यरूपं कलये तीर्थ कैवल्यनामकं । कैवल्यकारिणं पुंसां कैवल्येच्छावतां गुरु ॥ शुद्धानन्दयतीश्वरस्य शुभदं वन्देऽद्धिपद्मद्वयं । शुद्धब्रह्मविचारमार्गकुशलं स्वान्तस्य शुद्धिप्रदं शुद्धत्वादपि कायकर्मवचसामानन्दहेतोर्नृणां शुद्धानन्द इति प्रसिद्धिरमला यस्यार्थतो नामतः । In these verses are praised कृष्णानन्दयति, the author's Guru, Maheśānanda Tirtha, Sankara, Sankarānanda, and Suddhānanda Yati. In the following verses, Mahādeva, Ganesa, Sarasvati and other gods are praised. अद्वैतरत्नकोषाख्ये ग्रन्थेहं गुरुचोदितः । कोषरत्नप्रकाशाख्यां व्याख्यां कुर्वे यथामति ॥ इह खलु कश्चिद्विपश्चित् नसिंहाश्रमाख्यो [नाम] योगीश्वरो वादिवारण निवारणपञ्चाननः स्ययमेव स्वकृततत्त्वविवेकव्याख्यां अद्वैतरत्नकोषाख्यां आरभमाणः तत्राभ्रान्तप्रवृत्त्यर्थं विषयफले दर्शयन् स्वचिकीर्षितस्य ग्रन्थस्य निरन्तरायपरिसमाप्तीच्छया स्वेन शास्त्रप्रतिपाद्यस्येष्टदेवताकारपरतया चानुश्रुतिलक्षणं मङ्गलं मनसानुष्ठितमपि वालिशशिष्यानुजिघृक्षया श्लोकतो दर्शयति-यदालिङ्गेयति । So it seems that the Advaitaratnakosa and the Tattvavivekadīpana are one and the same work, and not two separate works, as supposed by Aufrecht in his Cat. Cat. Thirty-seven leaves of this work are written on Tulața paper brown with age, the rest being written on
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy