SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ ( 636 ) महेशानन्दतीर्थ [तं] महेशापरविग्रहं । शङ्करं शङ्करानन्दं उभौ वन्दे मुहुर्मुहुः ॥ कैवल्यरूपं कलये तीर्थ कैवल्यनामकम् । कैवल्यकारिणं पुंसां कैवल्येच्छावतां गुरुम् ॥ शुद्धानन्दयतीश्वरस्य शुभदं वन्देऽविपद्मद्वयम् । शुद्धब्रह्मविचारमार्गकुशल स्वान्तस्य शुद्धिप्रदम् ॥ शुद्धत्वादपि कायकर्मवचसामानन्दहेतोर्नृणां शुद्धानन्द इति प्रसिद्धिरमला यस्यार्थतो नामतः ॥ भुवि कश्चन पूर्णनामको विशिखो विष्णुमयोसितच्छदः । त्रिपुरात्मविभेदने पटुर्भवसन्तापहरो विराजताम् ॥ विघ्नेश्वरः सदा भूयात् विघ्नध्वान्तदिवाकरः । श्रेयसां निधिरानन्दः श्रेयसे यशसे मम ॥ अद्वैतरत्नकोशाख्ये ग्रन्थेऽहं गुरुचोदितः । कोषरत्नप्रकाशाख्यां व्याख्यां कुर्वे यथामति ।। इह खलु कश्चित् विपश्चित् नृसिंहाश्रमनामा योगीश्वरो वादिवारणनिवारणपश्चाननः स्वयमेव स्वकृततत्त्वविवेकव्याख्यामद्वैतरत्नकोषाख्यामारभमाणः तत्राभ्रान्तप्रवृत्यर्थं विषयफले दर्शयन् स्वचिकीर्षितस्य ग्रन्थस्य निरन्तरायपरिसमाप्तीच्छया स्वेन शास्त्रप्रतिपाद्यस्वेष्टदेवताकारपरतत्त्वानुष्ठितिलक्षणं मङ्गलं मनसानुष्ठितमपि चालिशशिष्यानुजिघृक्षया श्लोकतो दर्शयति-यदालिङ्गयेति । ____For the text see I.O. Catal. No. 2379 and L. 2862, and for the author's commentary Advaitaratnakosa see I.O. Catal. No. 2380. 8514 8539. रत्नकोषः Ratnakosa. Being a sub-commentary on Tattvaviveka. Substance, country-made paper. 9x37 inches. Folia, 287. Lines, 10-15 on a page. Extent in slokas, 16,000. Character, Nagara. Place of deposit, Calcutta, Government of India. Appearance, old. Prose. Generally correct.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy