SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ ( 627 ) Chapter VI begins : कथितः पञ्चमे जल्पः षष्ठे वाद उदीर्यते । पादिनामपि शिष्याणां बुद्ध्यारोहो द्विधोक्तितः ॥ It ends : 196B, य एवं ब्रह्म जानाति तद्व झैव भवत्यसौ । हिशब्दोऽशेषवेदान्तप्रसिद्धिं सूचयेदिह ॥ ८१ ॥ इति वार्तिकसारे षष्ठस्याध्यायस्य चतुर्थं ब्राह्मणम् । मधुकाण्डे याज्ञवल्क्यकाण्डे विज्ञानमीरितं । तत् सर्वमुपसंहत्तुं मैत्रेयीब्राह्मणं भवेत् ॥ १ ॥ वक्तव्यश्च विशेषोऽत्र पूर्वोक्तादधिको न हि । इति सूचयितुं शेषस्तत्पाठः पुनरुच्यते ॥२॥ यद्यप्यतीतकाण्डेऽस्मिन् मधुब्राह्मणमुत्तमम् । तथापि याज्ञवल्क्येन सम्बन्धायेदमुच्यते ॥३॥ Colophon: इति वार्तिकसारे षष्ठस्याध्यायस्य पञ्चमं ब्राह्मणम्। उपसंहृत्य तां विद्या काण्डवंशोऽथ वर्ण्यते । स व्याख्यातः पूर्वमेव ब्रह्माप्तैय जप्यतामिति ॥ १॥ इति वार्तिकसारे षष्ठस्याध्यायस्य षष्ठं ब्राह्मणम् । इति वार्तिकसारे षष्ठोऽध्यायः समाप्तः ॥ इति याज्ञवल्क्यकाण्डं समाप्तम् । 8501 1428. Vārttikasāra. Substance, country-made paper. 10x4] inches. Folia, 14. Lines, 14, 15 on a page. Character, Nāgara. Appearance, tolerable. Verse. Genei - ally correct. Printed, ed. ChSS. 46, Benares. To the end of the 3rd Brāhmaṇa of the 6th chapter. For a description of the work, see IO. Catal. No. 223.
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy