________________
( 628 )
8502 8850. लघुवात्तिक Laghuvārttika. By Uttamaślokayati, the disciple of Suddhānanda
___Munivara. Substance, country-made paper. 103 x 5 inches. Folia, 6. Lines, 11-13 on a page. Character, modern Nāgara. Appearance, fresh. A fragment.
The colophon:
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छुद्धानन्दमुनिवरकिङ्करेण उत्तमश्लोकयतिना विरचिते लघुवार्तिके चतुर्थस्य चतुर्थः पादः ।
It ends :
देहित्वे समनस्कस्य कस्य संकल्पनावि । नित्यसिद्धेश्वरात् सृष्टिप्रक्रमे विश्रुतात् जगत् ॥ इत्थमुद्धृत्य वेदान्तमीमांसादुग्धसागरात् । शतश्लोकीसुधासारः चन्द्रमालौ समर्पितः ॥ इत्थं जैमिनिबादरायणकृते तन्त्रद्वये ये नयाः । पूर्वाचार्य्यवरैस्तु शब्दनिवहैः स्पष्टीकृता विस्तरं ॥ ते संक्षिप्य यथामतीह सुगमैः श्लोकः प्रकाशीकृताः ।
काशीविश्वपतेः विशालनयनानाथस्य तुष्टैच सदा ॥ An explanation of the Vedānta system of Sankara, according to the division of sutras.
8503 9797. वेदान्तसिद्धान्तमुक्तावली Vedāntasiddhāntamuktāvali.
By Prakāśānanda. (With the commentary by his pupil Nānā Dikșita.)
Substance, counrty-made paper. 11 x 5 inches. Folia, 205. Lines, 11 on a page. Extent in Slokas, 5,100. Character, Nagara. Appearance, old. Prose. Generally correct. Complete.