________________
( 606 )
8464
10989. खण्डनखण्डखाद्य Khandanakhandakhādya.
By Sriharsa.
Substance, country-made paper. 10 x 5 inches. Folia, 90. Lines, 15 on a page. Character, modern Nagara. Appearance, fresh. Incomplete at the end.
Printed, ed. ChSS., Benares; trans. (English) by G. Jha, Allahabad, in Indian Thought; ( Bengali) in part, by Rajendra Ghosh, Calcutta.
An examination of the principal systems of Indian philosophy, from the point of view of the Vedanta.
234.
8465
8819.
Khandanakhaṇḍakhadya.
Folia, 72. Lines, 11 on
Substance, country-made paper. 13 x 51 inches. a page. Extent in slokas, 3,100. Character, Nagara. Appearance, new. Incomplete.
An incomplete copy of the text.
Leaves are in disorder. The last leaf is numbered
It ends :
ग्रन्थग्रन्थिरपि कचित् क्वचिदपि न्यासि प्रयत्नान्मया प्राज्ञमन्यमना हठेन पठते मास्मिन् खलः खेलतु । श्रद्धाराध्यगुरुः श्लथीकृतद्द्ग्रन्थिः समासादयन्वैतत्तर्करसोर्मिमज्जन सुखेष्वासञ्जनं सज्जनः । ताम्बूलद्वयमासनञ्च लभते यः कान्यकुब्जेश्वरात् यः साक्षात्कुरुते समाधिषु परब्रह्म प्रमोदार्णवं । यत्काव्ये मधुवर्षवर्षितपरा तर्केषु यस्योक्तयः श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदीया दियं ॥ इति श्रीश्रीहर्षकृत निर्वाण सर्व्वस्वखण्डनखण्डे तुरीयः सङ्कीर्णः परिच्छेदः । ॐ लिखितं पण्डितदेवारामेण काश्मीरे पुष्टिपारिस मैघमे (?) एकादश्याम् ।