SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ 10990. खण्डनखण्डखाद्यटोका Khandanakhaṇḍakhādyaṭīkā. By Mahamahopadhyāya Sankara Misra. Substance, country-made paper. 102 x 51 inches. Folia, 100. Lines, 13 on a page. Character, Nagara. Date, Samvat 1832. Appearance, fresh. Printed, ed. ChSS., Benares. Beginning : ( 607 ) 8466 हरिशङ्करयोः सितासितं भुजगारातिभुजङ्गाञ्छनं । वसुरस्तु मुदे विरुद्धयो रपि संसर्गिनिमित्ततां गतम् ॥ विरुद्ध धर्मद्वयसन्निपातेऽप्यभेद एवेति विभावयन्नः । पुनातु भेदः प्रतिभासान्यं स्त्रीपुंसरूपं शिवयोः शरीरम् ॥ भवनाथसूक्तिगुम्फना [या ] मिह खण्डनखाद्यटीकायां । श्रीशङ्करेण विदुषा विदुषामानन्दवर्द्धनं क्रियते ॥ It ends : व्याख्यानमिदमस्माकं यथा पितृवचस्तथा । व्याख्यानगुणदोषाभ्यां सम्बन्ध मपितुर्न मे ॥ Colophon : इति श्रीमहामहोपाध्यायमिश्रशङ्करकृतं प्रथमखण्डनखाद्यानन्द वर्द्धनपुस्तकं समाप्तम् । Post-colophon : शुभमस्तु ३८०० । श्रीसंवत् १८३२ मीति असाड सुदी ३ |
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy