________________
( 605 ) The colophon of the text :
इति गौड़ेश्वराचार्यपरमहंसपरिव्राजकाचार्यज्ञानोत्तमपूज्यपादशिष्यश्रीमत्परमहंसपरिव्राजकाचार्यश्रीचित्सुखमुनिविरचितायां तत्वप्रदीपिकायां चतुर्थः परिच्छेदः । ४
इति तत्त्वप्रदीपिका समाप्ता ॥ ७ ॥ The colophon of the commentary:
इति श्रीमत्परमहंसपरिव्राजकाचार्यप्रत्यक्प्रकाशपूज्यपादशिष्यस्य प्रत्यकस्वरूपभगवतः कृतौ तत्त्वप्रदीपिकाटीकायां नयनप्रसादन्यां चतुर्थः परिच्छेदः समाप्तः।
8463
10489. Pratyaktattvapradīpikā.
With a commentary.
Substance, country-made paper. 14x7 inches. Folia, 48. In Tripatha form. Character, Nāgara of the 18th century. Appearance, old and wornout. A fragment.
Beginning of the text:
ननु कथं विगलितनिखिलभेदब्रह्मप्रतिपत्तिः प्रत्यक्षादिविरहात् । तथाहि प्रत्यक्षेण + + +दमस्माद् भिन्नमिति नीलपीतादेर्भेदमध्यवस्यामः etc., etc. Beginning of the commentary:
नमस्ये मानौधैः प्रमितममितं स्थाणुमनिशं समस्तक्षं लोकत्रितयनयनं सत्रिनयनं । सकालं कालारिं सकलवपुषं निष्कलमुमा
सहायं कामारिं भवमभयमीशं पशुपतिम् ॥ End of the text: :
न तावदर्थसत्तामात्रविषयत्वं भ्रमस्यापि प्रमात्वप्रसङ्गात् नापि यावत् प्रतीयमानार्थसत्त्वं प्रत्यभिज्ञायामतीतानागतानुमानेषु वैधशाने च तदभावे तेषामप्रमात्वापातात्।