________________
( 604 ) · Last Colophon:
इति श्रीमत्परमहंसपरिव्राजकाचार्यप्रत्यक्प्रकाशपूज्यपादशिष्यस्य प्रत्यक्स्वरूपभगवतः कृतौ तत्त्वप्रदीपिकाटीकायां मानसनयनप्रसादिन्यां चतुर्थः परिच्छेदः ।
See L. 1134.
8462
8734. Citsukhī or Pratyaktattvadīpikā.
चित्सुखी or प्रत्यक्तत्त्वदीपिका By Citsukhācārya, disciple of Jñānottama,
Ācārya of Gaudeśvara. With a commentary entitled Nayanaprasādanī by Pratyaksvarūpa, disciple of Pratyakprakāśa.
Substance, country-made paper. 131x5 inches. Folia, 282. Lines, 13 on a page. Extent in slokas, 14,600. Character, Nāgara. Appearance, fresh. Complete.
Complete in four chapters and 282 leaves.
The text begins : श्रीगणेशाय नमः।
स्तम्भाभ्यन्तरगर्भभावनिगव्याख्याततद्वैभवो यः पञ्चाननपाञ्चजन्यवपुषा व्यादिष्टविश्वात्मतः । प्रह्लादाभिहितार्थतत्क्षणमिलद्दष्टप्रमाणं हरिः सोऽव्याद्वः शरदिन्दुसुन्दरतनुः सिंहाद्रिचूड़ामणिः ॥१॥ ज्योतिर्यद्दक्षिणामूर्तेासशङ्करशब्दितं । ज्ञानोत्तमाख्यं तं वन्दे सत्यानन्दपदोदितं ॥२॥ विप्रतिपत्तिवातध्वान्तध्वंसप्रगल्भवाचाला। क्रियते चित्सुखमुनिना प्रत्यक्तत्वप्रदीपिका विदुषा ॥३॥