SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ( 583 ) तस्मै नमो विश्व हिते रताय विघ्नेश्वरायाखिललोककळे ।। 5B, सिद्धासनं प्राप्य जितेन्द्रिया ये सत्यात्मबुद्धया सकलं विलाप्य । तिष्ठन्ति तत्त्वे सहजप्रबोधे तान् राघवानन्दगुरून् नमामि ॥ 5B (Comm.) स्वग्रन्थस्य गुरुशिष्यसंवाद(6A)रूपतया वादकथात्वं द्योतयितुं योग्यमधिकारिणं शिष्यमुपक्षिपति-जन्मेति । (Text) जन्मकोटिभिरनुष्ठिताखिलध्यानकर्मपरमेश्वरक्षणैः । कृत्स्नदृश्यगतदोषविगुणबुद्धिमानथ करोति तत्त्वतः ।। 6A, यद्यदल्पमिह किञ्चिदीक्षते तत्तदेव परिणामि नश्वरम् । निश्चिनोति परिमार्गयत्यतो नित्यवस्तु किमिहेति तत्त्वतः ॥ 29B (the last śloka), संपूज्य सीतापतिमाविरासीत् स्वानन्दसाम्राज्यमनामयं मे । सर्वशता शान्तिरसात्मनिष्ठे त्यागो विरागः परमः पराचि ॥ Commentary: सीतापतिं संपूज्य मे अनामयं आमयः उपद्रवः अज्ञानं तत्कायं च तन्निवृत्तिसहितं स्वानन्दसाम्राज्यं स्वयमेवानन्दः स्वानन्दः सम्यग्राजत इति सम्राट् स्वानन्दश्चासौ सम्राट चेति स्थानन्दसम्राट् तस्य भाव भाषिरासीदाविर्भूतम् । सर्वं जानाति सर्वज्ञः सर्वज्ञस्य भावः सर्वज्ञता ब्रह्मात्मतेति यावत् शान्तिरसात्मनिष्ठे तपः
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy