________________
( 582 )
8426 2820. तैत्तिरीयोपनिषदर्थसंग्रह
Taittirīyopanişadarthasamgraha. By a disciple of Rāghavendra and its commentary Prakāśikā by Tārakabrahmananda Sarasvati.
Substance, country-made paper. 10x5 inches. Folia, 29, of which the 1st leaf is missing. Lines, 14 on a. page. Extent in slokas, 900. Character, Nagara of the 18th century. Appearance, discoloured.
Colophon:
इति श्रीमत्परमहंसपरिव्राजकाचा x निष्ठा च शान्तिरसात्म २४ र्थतारकब्रह्मानन्दसरस्वतीविरचिता तैत्तिरीयकोपनिषदर्थसारसंग्रहप्रकाशिका समाप्ता।
श्रीमद्राघवानन्दपूज्यपादशिष्यश्रीम ।
This is an abstract of the Taittiriyopanişad. In Burnell 110A, it is erroneously stated to be by Rāghavendra, the guru of the author.
Text: 4B, इन्दुकोटिसदृशाननयुतिं
बिम्बकान्तिरुचिराधरं गुरुम् । अङ्कगामिमिथिलाधिपात्मजं रामचन्द्रमहमाश्रये परम् ॥
5A,
यस्याः प्रसादेन परोऽवबुद्धः स्वात्मापि देवात्म[त]यानुभूतः । तस्मै नमो वेदशिरोऽवगम्य ब्रह्मात्मिकायै स्मृतिशास्त्रदेव्यै ॥ अङ्के यस्याः शयानस्य मृत्युनर्नास्तीति निश्चयः । श्रुतिं तां सततं देवीं ध्यायामि परमात्मना । यस्य प्रसादेन भवन्ति लोकाः ऐश्वर्यशास्त्रार्थपरात्मसिद्धाः ।
5B,