SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ( 581 ) 8425 10483. तैत्तिरीयकश्र तिवातिकटीका Taittirīyakaśrutivārttikațākā. By Anandajñāna, disciple of śuddhānanda. Substance, country-made paper. 13 x 5 inches. Folia, 64. Lines, 12 on a page. Extent in slokas, 2,000. Character, Nāgara of the 18th century. Appearance, old and discoloured. Complete. Printed, ed. Ānandāśrama Sanskrit Series, Poona. Colophon: इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीशुद्धानन्दपूज्यपादशिष्यस्य भगवदानन्दज्ञानस्य विरचिता तैत्तिरीयवात्तिकटीका समाप्ता। The text is a metrical paraphrase of Sankara's Bhāşya on the Taittiriyopanişad. Beginning : ॐ कृष्णाय सच्चिदानन्दतनवे परमात्मने । नमो विधीयते त्रेधा गुरवे च तदात्मने ॥ श्रद्धाभक्ती पुरस्कृत्य सम्प्रदायानुसारतः। व्याख्यास्येहं यथाशक्ति तैत्तिरीयकवार्तिकम् ॥ End: भगवान् भाष्यकारस्तस्य यतीनामग्रेसरस्य भवस्य भगवतो महादेवस्य नाम शङ्कराख्यं विभृतस्तेनैव नाम्ना सर्वत्र प्रख्यातस्य सुरेश्वरसंज्ञया लोके विख्यातो यतिः शिष्यो भूतः स च तस्यैवाचार्यस्याज्ञां परिपालयन् ..... यथोक्तं पार्तिकं चकार ।। ................... व्याकृतं संग्रहेणैध तैत्तिरीयकवार्तिकं । सा चेयं व्याक्रिया प्रीतिं भगवत्येव कुर्वती ॥ चिराय वर्त्ततां कृष्णे तृष्णां त्यक्तान्यगामिनी ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy