________________
( 584 ) शान्तिनिष्ठे आविरास्तां। इति यथायोग्यमन्वयः। पराचि पराग्वस्तुनि शब्दादिविषये जातः परम उत्कृष्टः विरागः रागाभावः परमः त्यागश्चाघिरासीदित्यन्वयः ॥
8427
1858. बृहदारण्यकोपनिषदभाष्य(सम्बन्ध)वार्तिक Brhadāranyakabhāşya (sambandha)vārttika.
By Sureśvarācārya.
Substance. country-made paper. 10x4 inches. Folia, 27. Lines, 18 on a page. Extent in Slokas, 1,200. Character, Nagara. Date, Sarmvat 1716 and Saka 1650. Appearance, tolerable. Verse. Generally correct.
This appears to be the introductory portion of Brhadāranyakopanişadvārttika, a metrical paraphrase of Sankara's Bhāsya on Brhadāraṇyaka. It consists of 1,148 verses, as appears from the concluding verse, quoted below.
For the beginning, see I.O. Catal. No. 216 and L. 2. ___ Complete up to Sambandha-vārttika only. Printed, ed. Ānandāśrama Sanskrit Series, Poona.
It ends thus :
शतानि दश चैकं च चत्वारिंशत्तथाष्टकं । श्लोकाः सम्बन्धभाष्येऽस्मिन् सङ्ख्याताः संख्ययाखिलाः ॥३३॥
It is called in the colophon of the manuscript, Sambandhavārtikam. . श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छङ्करभगवत्पूज्यपादशिष्यश्रीमत्सुरेश्वराचार्यप्रणीतं बृहदारण्यकभाष्ये सम्बन्धवार्त्तिकं सम्पूर्णम् । तत् सद् ब्रह्मार्पणमस्तु ॥ Post-colophon:
इदं सम्बन्धवार्त्तिकमूलपुरुषोत्तमानन्दसरस्वत्याख्येन लिखितं काश्यां प्रभवसंवत्सरे पौषकृष्णषष्ठ्यां भृगुवासरे लिखितं स्वार्थं पराथं च काश्यां