SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ ( 552 ) जैमिनिसाम्येन स्तौति। विधेस्तवास्ते रुचिकृत् स्तुतिश्चाप्यूविरोधस्तव नैव साध्यः । मन्त्रप्रकाश्योऽसि च यज्ञरूप-स्तव प्रभो जैमिनिना तु साम्यं ॥ हरिपक्षे। हे प्रभो तव जैमिनिना साम्यं तदेवाह । विधेर्विधातुः स्तवः स्तुतिः पुरुषसूक्तादौ रुचिकृत् रुचिकरी न तूद्वेगकरी । तथा तव ऊर्जासः तेजसः अघरोधः कुण्ठनं ऊर्जावरोधः स नैव साध्यो रावणादेः। तथाहि हे यज्ञरूप यज्ञात्मक त्वं मन्त्रः रामादिमन्त्रः प्रकाश्योऽध्यक्षीक्रियमाणोऽसि । मीमांसापक्षे । जैमिनिरपि औदुम्बरादिकरणप्रतिपादितप्रामाण्यस्य विधेः स्तुतिरर्थवादःप्रतिपाद्या रुचिकृत् प्रवृत्तिप्रतिबन्धकालस्य (?) भङ्गाम्यप्ररोचनाकारिण्यास्ते । तथा जैमिनेरूज्जोन्नस्येति भिन्नं पदं, अवरोधप्राप्ति व साध्या भाव्या । तथा यज्ञो यागः स्वतो द्रव्यदेवतादिसाधनद्वारा वा मन्त्रर्याज्यानि वाक्यादिभिः प्रकाश्यः स्मार्यो यतः । इति अर्थवादाधिकरणोदुम्बराधिकरणमन्त्राधिकरणानामर्थो पद्धः। Colophons : 3A. इति द्वितीयाध्यायाधिकरणसिद्धान्तोपनिबन्धनेन हरिस्तुतिः । 3B. श्रुत्यादिषभिरित्यादिश्लोकद्वयानन्तरं पाठान्तरेणेमे श्लोकाः। पुरुषक्रतुधर्मोदिता ते etc. After the 39th verse: इतः परं "प्रयोजकस्त्वं सकलः प्रयोज्य” इत्यादयः श्लोकाः । The 5th leaf begins with : श्रुत्यादिषभिर्न परार्थता ते ग्रहस्तदीयस्तु विवक्षितैक्यः । तवाप्युपादेयतया मतो यो जहाति सर्व सविशेषणं स्वं॥ To the end of the 40th verse In the two leaves without page marks, there are verses with their commentaries : अथ वैयाकरणसाम्येन स्तौति ।.. अथ वेदान्तिसाम्येन स्तौति...... ..................... अथ साङ्ख्यसाम्येन प्रभु स्तौति अथ योगशास्त्रज्ञसाम्येन प्रभं स्तौति .......
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy