________________
( 551 ) This is a commentary on Sankarācārya's हरिमीडे स्तोत्र or हरिस्तोत्र। For a description of this work see Rājendralāla, 853, 1489. Complete in 89 pages.
Colophon:
इति श्रीपरमहंसपरिव्राजकाचार्यकैवल्यानन्दयोगीन्द्रपादकमलभृङ्गायमानस्वयम्प्रकाशाख्ययतिविरचिता शङ्करभगवत्पादकृतहरिस्तुतिव्याख्या
समाप्ता।
8379. 8841. हरिस्तुति Haristuti.
By Sankara.
Substance, country-made paper. 10 X45 inches. Tolia, 5-2 (without leaf-marks). Lines, 17, 14 on a page. Character, Nagara of the 18th century. Appearance, old and discoloured. A fragment.
It begins :
मीमांसकानां सिद्धान्तान् प्रसिद्धान् कतिचित्त्विह।।
बध्नम् (?) वैषम्यसाम्याभ्यां श्रीहरिं स्तौति शङ्करः ॥ तत्र जैमिनिवैषम्येण तावत् स्तौति
वेदेन धर्मप्रमितिर्न ते मता वाच्यास्ति ते नाकृतिरीश कापि च । ___ न चाप्यभावस्तव मातुमिष्यते विरुद्धता जैमिनिना तवेदशी ॥ हरिपक्षे। हे ईश ते जैमिनिना सह ईदृशी विरुद्धता कथमित्याह । वेदेनोपनिषद्रूपेण ते तव धर्माणां प्रमितिर्नष्टा निर्धर्मकत्वोक्तः। तथा वाच्या वक्तुमर्हा ते काप्याकृतिराकारो नास्ति निराकारतोक्तः। तथा तव अभावो नास्तिता केनापि प्रमाणेन मातुं प्रमातुं नेष्यते अनादित्वाविनाशित्वोक्तः । जैमिनेस्तु वेदेन धर्मप्रमितिर्मता तथा साप्याकृतिर्जातिर्वाच्या तथाभावोऽनुपलब्ध्या प्रमातुमिष्यते। इति द्वितीयसूत्रस्याकृतिवादाकृत्यधिकरणयोरभाववादस्य चार्थों बद्धः । ४।१।