SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ ( 553 ) 8380. 6593. हरिस्तोत्रटीका Haristotratikā. Substance, country-made paper. Folia, 6, marked also from 132 to 137. Lines, 7, 8 on a page. Character, Bengali of the 18th century (written in a small hand). Appearance, fresh. The commentator's name does not appear as the MS. is left incomplete. The text is by Sankarācārya. It begins: ॐ शङ्करं शङ्कराचार्य्यं केशवं बादरायणं । सूत्रभाष्यकृतौ वन्दे भगवन्तौ पुनः पुनः ॥ ब्रह्मैव सत्यज्ञानानन्दात्मकमद्वितीयं शुद्धसत्त्वप्रधानमायोपाधिकं सदीश्वरभावं मलिनसत्वप्रधानाविद्योपाधिकं सज्जीवभावश्च जगाम । अथ भगवान् परमेश्वर:- शङ्कराचार्यरूपेण ब्रह्माद्यशैः ( 24 ) शिष्यभूतैः सहाघतीर्य्य ब्रह्मसूत्रव्याख्यानरूपश्रीमच्छारीरकभाष्य करणेन - पुरुषधौरेयाननुजग्राह । अथेदानीं ब्रह्मसूत्रार्थमीमांसासमर्थान् अनायासेन झटिति ब्रह्मत्वसाक्षात्चिकीर्षतो मन्दाधिकारिणोऽनुग्रहीतुकामः श्रीभगवान् भाष्यकारः - हरिस्तोत्र मारिप्सुश्चिकीर्षितं प्रतिजानीते स्तोष्य इति । 8381. 457. पटश्लोकीटीका Satslokatika. The six slokas begin: को देवो यो मनःसाक्षी मनो मे दृश्यते मया । तर्हि देवस्त्वमेवासि को देव इति श्रुतेः । १। .... They are attributed to Sankarācārya. This work is written as an interlocution between a preceptor and his disciple. 37
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy