________________
सूत्रार्थो वर्ण्य ते येन पदैः सूत्रानुसारिभिः ।
खपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुः॥ इति भाष्यलक्षणस्य तत्रानुपलम्भात् । तेन हि संग्रहरूपतयैव स ग्रन्थो निर्मितः। परन्तु क्वचित् क्वचित् खोक्तिप्रामाण्या) सूत्र
संवादः प्रदर्शितः। तस्मात् नासौ भाष्यमिति स्फुटम् । This is supported by the Kiranāvah (ed. BI., pp. 33. 34) also, where we have,
पदार्था द्रव्यादयस्तेषां धर्माः साधर्मावैधर्म्यरूपास्त एव परस्परं विशेषणभूतास्ते अनेन संगृह्यन्ते शास्त्रे नानास्थानेघु वितता एकत्र सङ्कलय्य कथ्यन्ते इति संग्रहः। स प्रकृष्टो वक्ष्यते । प्रकरणशुद्धेः संग्रहपदेनैव दर्शितत्वात्, वैशा लघुत्वं कृत्स्नत्वच्च प्रेकर्षः। सूत्रेषु
वैशद्याभावात् भाष्यस्य च विस्तरत्वात् प्रकरणादीनाच्चैकदेशत्वात् । See L. 1961, where it is wrongly stated to be distinct from Prasastapādabhāsya.
7417.
8894. प्रशस्तपादभाष्यटौका। Prasastapādabhāsyatika.
Substance, country-made paper. 91x4 inches. Folia, 2-11. Lines, 10-11 on a page. Character, Nāgara of the early 19th century. Appearance, discoloured. A mere fragment.
Some foll. are marked as भा० टी० र०।
Fol. 2A. पदार्थधर्मसंग्रहशब्देन प्रकृते पदार्थतद्धर्मबोधकग्रन्थोऽभिहितः । अत्र ग्रन्थे पदार्थतइर्मबोधकत्वोत्कीर्तनेन ग्रन्थाभिधेयमुक्का प्रकृतग्रन्थप्रयोजनमाह । महोदय इति ।
_lIB. पृथिव्यादौनां नवानां साधर्म्यमाह पृथिव्यादौनामित्यादि । द्रव्यत्वयोगः समवायसम्बन्धेन द्रव्यत्वजातिमत्त्वम् । अत्र सर्वत्र साधर्म्यमित्यस्यानुघङ्गः ।