________________
न च तादृशकार्यकारणभावानभ्युपगमे सत्ताजातिरप्यप्रामाणिकौति वाच्यम् । इष्टापत्तेरिति । यत्तु संयोगादिसमवायिकारणतावच्छेद
It is an anonymous commentary on the Padārtha. dharmasamgraha or Prasastapādabhāşya, probably called Bhāsyatīkārahasya.
Compare Jagadīša's Sūkti, ed. SS., Calcutta, and Prasastapādabhāsyatīkāsamgraha with Kaņādarahasya by Sankara Misra, ed. ChSS., Benares.
7418.
8876. किरणावलौ। Kiranāvali.
(द्रव्य) (Drarya) By Udayanācārya.
Substance, country-made paper. Folia, 98 of which foll. 32-39, 74, 75, and 97 are missing. Lines, 11-13 on a page. Character, Nāgara of the 18th century. Appearance, discoloured. Incomplete.
See L., Vol. V, pp. 289-90, No. 1968. Beginning :
विद्यासन्थ्योदयोद्रेकादविद्यारजनौक्षये । यदुदेति नमस्तस्मै कस्मैचिद् विश्वतस्विघे ॥ १॥
अतिविरसमसारं मानवातविहीनं
प्रविततबडवेलप्रक्रियाजालदुःस्थम् । उदधिसममतन्वं तन्त्रमेतद् वदन्ति
प्रखलजडधियो ये तेऽनुकम्प्यन्त एते ॥ ४ ॥ शास्त्रारम्भे सदाचारपरिप्राप्ततया कायवाड्मनोभिः कृतं परापरगुरुनमस्कारं शिल्यान् शिक्षयितुमादौ निबध्नाति । प्रणम्येति ।