SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ( 5 ) A fifth copy of Prasastapada's Bhasya on the Vaisesikasutra, to the end of the Guna (quality) section with two lines only to the beginning of the Karma (action) section. Beginning : End : प्रणम्य हेतुमीश्वरं मुनिं कणादमन्वतः । पदार्थधर्मसंग्रहः प्रवक्ष्यते महोदयः ॥ वेणुपर्वविभागाद् वेण्वा काशविभागाच्च शब्दाच्च संयोगविभागनिष्पन्नाचौ सन्तानवच्छन्दसन्तान इत्येवं सन्तानेन श्रोत्र प्रदेशमागतस्य ग्रहणं नास्ति परिशेषात् सन्तानसिद्धिरिति । 29A. इत्याचार्य श्रीप्रशस्तपादविरचिते पदार्थप्रदेशाख्ये प्रकरणे गुणपदार्थः समाप्तः । ॐ दुर्गायै नमः । उत्क्षेपणादीनां पञ्चानामपि कर्मत्वसम्बन्धः । एकद्रव्य (व) त्वं क्षणिकत्वं मूर्त्तद्रव्य ( वृत्ति) त्वं अगुणवत्त्वं गुरुत्व (द्रवत्व) प्रयत्नसंयोगत्वं कार्य (संयोग) विरोधि - Post-colophon : इति सन ११६३ तारिख २०शे माघ श्रीमहादेवशर्मणः खातर पुस्तकश्चमिति । From the beginning and the colophon it appears that Padarthadharmasamgraha is also called Padarthapradesa (Padārthoddeśa, Hall, p. 64, No. II) and that what is called Prasastapādabhāṣya is not a Bhāṣya but a Samgraha. See in this connection Candrakānta, Vaisesikabhāsya, intro., p. 2, Calcutta, 1887, where he says : प्रशस्तपादाचार्यकृतं पदार्थधर्म संग्रहमस्य व्यवहरन्ति । तदसङ्गतम् । भाष्यतया केचिद्
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy