SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ ( 580 ) प्रत्यगात्मनो ब्रह्मत्वप्रतिपत्तिप्रकार एव पञ्चीकरणं प्रकाश्यत इति मुमुक्षुभिः परमहंसपरिव्राजकैः ॐकारेणोक्तप्रकारेण आत्मा ब्रह्मतया प्रतिपत्तव्य इति सिद्धम्। Colophon: इति परमहंसपरिव्राजकाचार्यश्रीकैवल्येन्द्रसरस्वतीपूज्यपादशिष्यश्रीज्ञानेन्द्रसरस्वतीपूज्यपादशिष्यश्रीमदभिनवनारायणेन्द्रसरस्वतीविरचितायां पञ्चीकरणभावप्रकाशिकायां द्वितीयः परिच्छेदः ॥ 8339. 1278. पञ्चीकरणतात्पर्यचन्द्रिका By Rāmānanda Sarasvati. By Rāmānanda Sarasvati. Substance, country-made paper. 11 X4 inches. Folia, 70. Lines, 12 on a page. Extent in slokas, 2,500. Character, Nāgara. Date, Sarvat 1743. Appearance, fresh. Generally correct. Complete. It begins: श्रीगणेशाय नमः । श्रीरामाय नमः। श्रीगुरुभ्यो नमः । यो विश्वविराट्तैजससूत्रप्राज्ञेश्वरात्मकस्तमसा । यस्तदतीतस्तूर्यश्चिन्मात्रः सोऽहमोङ्कारः ॥ भावं शास्त्रस्य न विदुः पान्थां स्वर्णनिधिं यथा । (?) यदशाङ्गदवीयांसस्तस्मै श्रीगुरवे नमः। न वयं बहुभाषितु प्रगल्भा न च सम्भावनमात्मनो विधातुम् । अपितु प्रथितुप्रमाणतोऽर्थ मितवाण्या विदुषां निवेदयामः ॥ यद्यथौदासीन्यमेव वरं परदुरुक्तिषु । तथापि वागव्ययोऽयं स्तात् मन्दानां मोहशान्तये ॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy