SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ Beginning : ( 529 ) श्रीगणेशाय नमः । श्रीवासुदेवाय नमः | प्राज्ञतैजस विश्वाख्यो य आत्मा माययाभवत् । तत्रितयं नास्ति सोऽहं सच्चित्सुखाद्वयः ॥ अस्ति श्रुतिशतगम्यं विदुषां यच्चरण एव कैवल्यम् । कैवल्ययोगिचरणं तत एव प्रथितमाश्रये तमिमम् ॥ तिमिर निकरं दूरं शमयन् मनः कुमुदममली कुर्वंस्तापं च संसृतिजं हरन् सपदि हृदयाकाशे यः प्रकाशते मम सन्ततम् । भवतु गुरवे तस्मै ज्ञानेन्द्रचन्द्रमसे नमः ॥ ॐकारकत्वबोधे कतिचिदुपनिषद्भाष्यभङ्गेर्निरीक्ष्य भावप्राप्तावकाशाः स्थितिमिव दधते केषुचित् ये दुरूहाः । तानेतानद्य पञ्चीकरणकृतिजुषो नव्यनारायणेन्द्रः प्राप्य ज्ञानेन्द्र भिक्षोः प्रशमयति बहिश्चारणी कापि जिह्वा ॥ ॐ श्रीमच्छङ्करभगवदाचार्य्या इह जन्मनि जन्मान्तरे वा कृतसुकृतपरिपाकासादितसत्त्वशुद्धिवशादुत्पन्ननित्यानित्यवस्तुविवेकादिसाधनसम्पत्त्या ब्रह्म जिज्ञासुना श्रवणमनन निदिध्यासन निष्टानां परमहंसपरिव्राजकानां. समाधिरुपदिष्टस्तत्प्रकारं दर्शयितु' पञ्चीकरणं नाम अनुष्टानपद्धतिरूपं प्रकरणमुपादिशन् पञ्चीकृतपञ्चमहाभूतानित्यादिना तत्र यमकार (?) इत्यन्तेन ग्रन्थेन स्थूलराशिरात्मन्यारोपितः प्रदर्शितः । End : तस्य ॐकारशब्देन अहमर्थ साक्षिप्रत्यगात्मा लक्ष्यते न तावन्मात्रमित्येवं तद्वयाख्यानरूपतया सार्थकत्वात् ॥ अतो निरस्त विश्वादिसमस्तभेदस्य 34
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy