SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ ( 495 ) The extent of the commentary is विपञ्चाशत्मङ्ख्यतोऽधिडिसहसमुदीरितम् । See IO. Catal. No. 3183, L. 3135 (Kiranāvali), 3136. 8267. 3182. अष्टोत्तरसहस्त्रमहावाक्यरत्नावली (अष्टोत्तरशतोपनिषत्सारसंग्रहभूता) Astottarasahasramahāvākyaratnāvalī (Astottaraśatopanisatsārasamgrahabhūtā). By Rāmacandrendra, disciple of Vāsudevendra Sarasvatī. ___Substance, country-made paper. 13x41 inches. Folia, 27. Lines, 9 on a page. Extent in blokas, 720. Character, Bengali. Appearance, fresh. Complete. Colophon : इति परमहंसपरिव्राजकाचार्यश्रीमहासुदेवेन्द्रसरखतौचरणकमलमकरन्दटप्तखान्तरामचन्द्रेन्द्रग्रथितेशाद्य (?)कोत्तरशतोपनिषसारसंग्रहभूताठोत्तरसहसमहावाक्यरत्नावलिः परिपूर्णा । ग्रन्थविंशत्यधिकसप्तशतं समाप्तम् । ॐ तत्सत् । Beginning: ॐ श्रीमविश्वाधिष्ठानपरमहंससद्गुरुरामचन्द्राय नमः। यो विध्यादिविदेहान्तमहावाक्यार्थसंग्रहः । श्रीरामचन्द्ररूपाय तस्मै भूमात्मने नमः ॥ यः पूज्यो यतिभिः खधर्मनिरतायन्ति यं योगिनो येनैतनिगमान्तवेद्यमनिशं यस्मै हविर्दीयते । यस्मात् स्थावरजङ्गमं संभवद्यस्यां समात्रोवरो(?) यस्मिन् लौनमिदं प्रणौमि सततं तं वासुदेवं गुरुम् ॥ नत्वा श्रीवासुदेवेन्द्रपादपवेरुहद्दयम् । ग्रथ्यते वै महावाक्यरत्नावलिरियं मया ॥ IB, तथाच मुक्तिकोपनिषदस्यायोत्तरशतोपनिषनामलोका लिख्यन्ते .....
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy