SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ( 496 ) 2A, व्याहृत्यायोत्तरशतम्। तत्र गौडपादाचार्यैर्माण्डुक्योपनिघद्याख्याता। श्रीमत्शनरभगवत्पादाचार्यैर्दै शोपनिषदः पञ्चरुद्रा नृसिंहतापनी च शबरानन्दैः सदाशिवब्रह्मेन्द्रः खयम्प्रकाशानन्दाद्यैश्च द्वात्रिंशदुपनिषदः विद्यारण्याचारयोत्तरशतोपनिषदो व्याख्याताः। प्रकृते तु रामचन्द्रेणोपदिऐ रामादूताय धौमते । ईशाद्ययोत्तरशतोयनिषत् यादसां पतौ ॥ निमज्यात्र महावाक्यरत्नावलिरुदाहृता । विभाव्यते विभागेन सा त्रयोदशधा पुनः ॥ तत्रादौ विधिवाक्यानि बन्धमोक्षपराणि च । अविवयेयवाक्यानि जगन्मिथ्यापराणि च ॥ इत्यादि, इत्यादि । 8268. 10572. उपनिषत्सार Upanisatsāra. With a commentary. Substance, country-made paper. 101x5 inches. Folia, 26. In Tri. patha form. Character, modern Nagara. Appearance, fresh. Complete. This appears to be a poetic version of Sarkarācārya's Dvādasamahāvākyāvalī, embodying the contents of the leading Upanisads.. Beginning: (Comm.) यत्राध्यस्तमिदं सर्व मेयमात्राद्यविद्यया । भाति नो भाति यत् ज्ञानात्तदस्मिन् ब्रह्मचित्(चत्)सुखम् ॥ तदेवं सर्वोपनिषदर्थसारसंग्रह(एहं)गद्यबंधप्रबंधेन संक्षेपतो युक्त्योपदिश्य पुनरप्युक्तमेवार्थजातं पद्यबंधप्रबंधेन सोपस्करं विस्तरेणोपदेषुकामो भगवान् भाष्यकारः पद्यग्रंथारंभे ग्रंथप्रतिपाद्यपरदेवतानमस्काररूपं मंगलं शिष्यशिक्षार्थं लोकेनोपनिबधाति चैतन्यमिति। (Text) ॐ नमः शिवाय चैतन्यं सर्वगं सर्व सर्वभूतगुहाशयम् । - यत् सर्वविषयातीतं तस्मै सर्वविदे नमः ॥ १ ॥ समापय्य क्रियाः सर्वा दारामग्राधानपूर्विकाः । ब्रह्मविद्यामथेदानों वक्तं वेदः प्रचक्रमे ॥२॥
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy