SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ ( 493 ) श्रीरामचन्द्रेण रामदूताय सारतरोपनिषदः अष्टोत्तरशतसङ्ख्याका तथाच — मुक्तिकोपनिषत्स्याष्टोत्तरशतोपनिषन्नाम उपदिष्टाः । श्लोका लिख्यन्ते । (१) ईश (२) केन (३) कठ (४) प्रश्न (५) मुण्ड (६) माण्डुक्य ( ७ ) तित्तिरिः । (८) ऐतरेयञ्च (c) छान्दोग्यं (१०) बृहदारण्य कन्तथा ॥ (११) ब्रह्म (१२) कैवल्य (१३) जाबाल - (१४) श्वेताश्व (१५) हस (१६) आरुणिः । (१७) गर्भो (१८) नारायणो (१६) हंसो (२०) बिन्दु (२१) नाद (२२) शिरः (२३) शिखा || (२४) मैत्रायणि (२५) कौषीतकों (२६) बृहज्जाबाल (२७) तापनी । (२८) कालाग्निरुद्र (२९) मैत्रेयी (३०) सुबाल (३१) खुर (३२) मन्त्रिका ॥ (३३) सर्वसारं (३४) निरालम्बं (३५) रहस्यं (३६) वच्चसूचिकम् । (३७) तेज़ो (३८) नादध्यानविद्यायोगतत्त्वात्मबोधकम् ॥ परिव्राट्विशिखासौताचूडानिर्वाणमण्डलम् । दक्षिणाशरभं स्कन्दं महानारायणदयम् ॥ रहस्यं रामवयनं वासुदेवञ्च मुद्गलम् । शाखिल्यं पैङ्गलं भितुं महच्छारीरकं शिखा ॥ तुरीयातीतसन्न्यासपरिव्राजाक्षमालिका | व्यव्यक्तैकातरं पू सूर्पाच्यध्यात्मकुण्डिका ॥ सावित्यात्मा पाशुपतं परं ब्रह्मावधूतकम् । त्रिपुरातपनं देवी त्रिपुराकठभावना ॥ हृदयं कुण्डलीभस्म रूद्राक्षगणदर्शनम् । तारं सारं महावाक्यं पञ्चब्रह्माग्निहोत्रकम् ॥ . गोपाल पनं कृष्णां याज्ञवल्क्यं वराहकम् । शाथायनिचयग्रीवं दत्तात्रेयं च गारुडम् | कलिजाबालिसौभाग्यरहस्यॠचमुक्तिके ॥ तत्र दशोपनिषद ऋग्वेदगताः । शुक्लकृष्णाभेदेन यजुषः एकपञ्चाशत्, तत्र शुक्लयजुष एकोनविंशतिः, कृष्णयजुषो दात्रिंशत्, साम्म्रः षोडश, व्यथर्वणस्य एकत्रिंशत् - आहत्याष्टोत्तरशतं । तत्र
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy