SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ ( 492 ) Post-colophon: ग्रन्थविंशत्यधिकसप्तशतं ॐ॥ श्रीमविश्वाधिष्ठानपरमहंस सदगुरुश्रीरामचन्द्रार्पणमस्तु ॥ The text ends : वस्तुतो निर्विशेषात्मा त्रिपानारायणोस्माहम् । यन्महावाक्यसिद्धान्तं मुक्तवित्तैकगोचरम् ॥ वासुदेवेन्द्रसंशं तं नौमि सर्वात्मकं महः। इति ॥ The commentary ends : श्रीवासुदेवेन्द्रशिथ्यौपनिषदब्रह्मयोगिना । महावाक्यरत्नजातकिरणावलिरीरिता ॥ महावाक्यरत्नजातकिरणा ग्रन्थसंचयः। बिपञ्चाशत्संख्यातो दिदिसहसमुदीरितम् ॥ ॐ ॥ Post-colophon : करकृतमपराधं क्षन्तुमईन्ति सन्तः। संवत् १८२७ । 8266. 8603. Aştottara sahasramahāvākyāvalī. Compiled by Rāmacandrendra, the pupil of Vasudevendra Sarasvatī, with a commentary entitled महावाक्यरत्नजातकिरणावलौ Mahāvākyaratnajāta kiraṇāvalī. Substance, country-made paper. 101x5 inches. Folia, 113. Lines, 12 on a page. Extent in slokas,3,000. Character, Nagara. Date, Samvat 1920. Appearance, new. Complete. Text and commentary, complete in 113 leaves, dated सम्बत् 1920 कार्त्तिकमासे शुक्लपक्षे हादश्यां रविवासरे. It begins with a salutation to Rāmacandra, then to Vāsudeva and Vāsudevendra in three verses : अथ खलु ऋग्वेदादिविभागेन वेदाश्चत्वारः। तत्रैव विंशतिशाखा ऋचः, नवाधिकशतशाखा यजुषः, सहसशाखाः सामः, पञ्चाशच्छाखा अथर्वणस्य । एकैकस्याः शाखाया एकैकोपनिषत् । आहत्या शौतिसहित शताधिकसहखसङ्ख्याका उपनिषदस्तासु
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy