________________
( 480 )
Colophon:
इति श्रीमद्भगवदवतारवेदार्थनिर्णयकश्रीमद्देदवेदान्ताचार्यश्रीमद्देदव्यासकृतसूत्राणां सिद्धि. श्रीमहाराजाधिराजश्रीमहाराजा श्रीराजावाहादुरौसीतारामचन्द्र कृपापात्राधिकारिश्रीविश्वनाथसिंहजीदेवकते श्रीराधावल्लभौयमतप्रकाशकभाष्ये
चतुर्थाध्यायस्य चतुर्थः पादः । Post-colophon:
संवत् १६०० कि मौतौ आश्विनकृष्णपक्षे नवम्यां गुरुवासरे का
लिष्यतं दामोदरेण । It is a commentary on the Brahmasūtra, representing the views of the Rādhāvallabhīya sect, a sub-section of Vallabha. The author was the son of Bāndhavādhīśvara Mahārājādhirāja Jayasimhadeva. From the adjective सीतारामचन्द्रकृपापात्राधिकारि in the colophon, Aufrecht thinks the author to have been an officer of Rāja-vāhādura Sītārāmacandra, which is obviously wrong. Rāmacandra here is the avatāra of Vişnu.
8250. 2294. ब्रह्मसूचत्ति Brahmasutraortti
entitled ब्रह्मसूचसिद्धान्तमरीचिका Brahmasutrasiddhāntamaricika.
By Vanamālī. Substance, country-made paper.. 111x5 inches. Folia, 57, of which the 6th and the 7th are missing Lines, 12, 13 on a page. Extent in slokas, 2,000. Character, Nāgara of the 18th century. Appearance, discoloured. Complete.
Printed. Colophons :
. 9A, इति श्रीवनमालिविरचितायां वृत्तौ प्रथमाध्यायस्य प्रथमः पादः। 14A, इति श्री. प्रथमाध्यायस्य द्वितीयः पादः । 18B, इति श्री प्रथमस्य टतीयः। 21A, इति श्रीब्रह्मसूत्ररत्तौ प्रथमस्य चतुः। 24B, इति श्रीवनमालिविरचितरत्ती द्वितीयस्य प्रथमः। 28A, द्वितीयस्य द्वितीयः। 31B, द्वितीयस्य टतीयः । 33A, इति द्वितीयाध्यायः समाप्तः। 36A, इति टतीयस्य