________________
( 479 )
विधाय सकलमताविरोधं प्रदर्घ्य श्रीराधाकृष्णप्रेमाकुल हृदयश्चिरमिह लोके विचरितुमिच्छन् मामुपदिश्य निजअतितात्पर्यातग्रन्थमतानुसारेण श्रीभगववेदव्याससूत्रविस्तरव्याख्या कत्तुंमनुशास्य च वाड्मनोगोचरातीतरासमण्डलं गत्वालकतवान्। स एव इदानौं श्रीबान्धवाधीश्वरमहाराजाधिराजसिद्धि श्रीजयसिंहदेवज्येष्ठतनयविश्वनाथसिंहनाम्रो मम हृदयकमलस्थितः उभयमन्त्रोपदेशकतात्पर्यवृत्त्या वामनोगोचरातीत श्रीरामचन्द्रनिरूपणे व्यासतात्यर्यमवगत्य सूत्राणां । व्याख्यामारभते-ननु व्यासेन किमर्थं वेदान्त
शास्त्रमारब्धमिति चेदुच्यते । It ends thus : S
श्रीश्रीरामकृपापात्राधिकारिणा श्रीविश्वनाथेन श्रीरामे भाष्यमर्पित।
नमस्ते वंशिकादेवि हरिवंशालिरूपिणि । नारायणि नमस्तेऽस्तु नमस्ते कमलोद्भवे ॥
..........................
नमः परमहंसाय शुकाचार्याय ते नमः । काश्यपायाचलेशायाच्युतेशाय नमो नमः ॥
F
गङ्गाधरश्रीविजयकुलजिभ्यो नमो नमः ॥
.
.
.
.
"
श्रीमद्ब्रह्मखरूयाय प्रियाचार्याय ते नमः। येन विश्वोपकारायाचार्यदेहो तो भुवि ॥ यदनुग्रहतो भाष्यं विश्वनाथविनिर्मितम् । यस्य सम्यग्विचारेण जीवो याति परां गतिम् ॥ अब्दे सप्तनवासेन्दावविरोधिन्यवर्जिते । वैशाखशुक्लपञ्चम्यां भाष्यमारम्भणं कृतम् ॥ माघस्य कृष्ण पञ्चम्यां पूर्णतां समगादिदम् । विश्वनाथोदितं भाष्यं भूयादेष्णावतोपदम् ॥