________________
( 478 )
8249.
1287. ब्रह्मच (राधावल्लभौयमतप्रकाशक ) भाष्य Brahmasutra (Rādhāvallabhīyamataprakāśaka)bhāṣya. By Viśvanatha Simhadeva, a pupil of Priyādāsa.
Substance, country-made paper. 12 x 42 inches. Folia, 232. Lines, 10-12 on a page. Extent in Ślokas, 5,350. Character, Nāgara. Date, Samvat 1900. Appearance, old and worn-out. Generally correct.
Complete in four adhyayas, each separately paged. The 1st adhyāya is complete in 85 leaves, the 2nd in 58 leaves, the 3rd in 62 leaves and the 4th in 27 leaves.
Beginning :
श्रीगणेशाय नमः | नित्यानुरागसिन्धत्थर सचन्द्रस्फुरत्प्रभाम् । श्रीभूलीलादिभिः स्तुत्यां स्तौमि श्री र+ल्लभाम् ॥ जौवालीनापदीपालयमहसि परब्रह्मणि खं परः
जानन्तः संसरन्ति चिजगति सततं मा + + + श्यमानाः । मुच्यन्ते यत्कृपातः स्फुरति परतरे नाम्नि विज्ञाय तत्त्वं
स श्रीरामोऽवताम्नः पर + + + तमः प्रेयसी
भावगम्यः ॥ २ ॥
वाङ्मनोगोचरातीते हरिर्नामादिचिन्तकः । निवारयन्तु विनौषा + + + मान् रामविग्रहः ॥ ३ ॥ यन्मन्त्राकलन स्फुरत्परप्रेम्ना खकौयं मनः
दत्त्वाविर्भवति खपरं + वचोऽपि दूरे स्थितः । गोपीभिर्ललितादिभिः परिवृतां गोविन्दमोदप्रदां
तां लक्ष्मी मदनख + + सहितां राधां नमस्याम्यहम् ॥ ४ ॥ इत्यादि ॥ 6B, ततश्च तत्तदाचार्यमतावलम्बिनां तत्तदाचार्यमततात्पर्यानभिज्ञानां मतविरोधमवलोक्य श्रीकृष्ण चैतन्यभक्तावतार समनन्तरं लब्धपरमप्रियसखौ रूपो रासमण्डले वर्त्तमानो मुक्तः श्रीशुकाचार्यस्तेषां मतानामेकतात्पर्यार्थकत्वं प्रतिपादयितुं नारदद्वारा समागतब्रह्मसम्प्रदाये श्रीप्रियादासाचार्यरूपेण प्रादुर्बभूव ।
तथाच भविष्ये.
स च सुसिद्धान्तोत्तमः सुमार्गश्रुतसूत्रतात्पर्याम्टतादीन् ग्रन्थान्