________________
प्रथमः। टतौयः ।
31
39B, इति तृतीयस्य द्वितीयः । 50B, इति तृतीयस्य चतुर्थः ।
46B, इति टतीयस्य 52A, इति चतुर्थस्य
प्रथमः ।
54A, इति चतुर्थस्य द्वितीयः । 55A, इति चतुर्थस्य तृतीयः । 57B, इति श्रीवनमालिविरचितायां ब्रह्मसूत्रमरीचिकायां चतुर्थस्य चतुर्थः पादः ।
(481
For the MS. and the work see L. 4037, where, curiously enough, the number of folia is given as 5 and the extent of the work as 317 slokas.
.)
B. OTHER INDEPENDENT TREATISES. (1) Sarkara (Advaita) School.
8251.
1626. द्वादशमहावाक्यविवरण Drādasamahāvākyavivarana. By Sankarācārya.
Substance, country-made yellow paper. 184 × 4 inches. Folia, 26. Lines, 6 on a page. Extent in slokas, 680. Character, Bengali. Date, Saka 1759. Appearance, fresh, Generally correct. Complete.
It begins :
66
It ends :
स परमहंसः । यत्र कुत्र वितिष्ठति (ते), केवलं द्वादशमहावाक्यविचारं करोति, तन्महावाक्यं कौदृक् ? तत्र औपनिषदानि वाक्यानि ? ब्यादौ तावत् ऋग्वेदस्य " प्रज्ञानमानन्दं ब्रह्म” । “अहं ब्रह्मास्मि" इति यजुर्वेदस्य, “तत्त्वमसि ” इति सामवेदस्य, 'अयमात्मा ब्रह्मे "ति व्याथर्वणस्य । “अहं ब्रह्मास्मि, यत्परं ब्रह्मे”ति श्रुतेः। इति द्वादशमहावाक्यैर्ब्रह्मविचारः ।
यदज्ञानप्रभावेन दृश्यते सकलं जगत् । यज्ज्ञानाल्लयमाप्नोति तस्मै ज्ञानात्मने नमः ॥ समस्तविषयवासनावि [नि ]म्मुक्तः स परमहंसः । केवलं निर्विशेषब्रह्मचैतन्यमात्र एव तिष्ठति ॥
इति संक्षेपात् ब्रह्मखरूपनिरूपणं वेदान्तप्रकरणे अथर्वाणवेदे वाक्यगतात्मब्रह्मशब्दनिर्णयो नाम द्वादशः सिद्धान्तः समाप्तः ।