SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ प्रथमः। टतौयः । 31 39B, इति तृतीयस्य द्वितीयः । 50B, इति तृतीयस्य चतुर्थः । 46B, इति टतीयस्य 52A, इति चतुर्थस्य प्रथमः । 54A, इति चतुर्थस्य द्वितीयः । 55A, इति चतुर्थस्य तृतीयः । 57B, इति श्रीवनमालिविरचितायां ब्रह्मसूत्रमरीचिकायां चतुर्थस्य चतुर्थः पादः । (481 For the MS. and the work see L. 4037, where, curiously enough, the number of folia is given as 5 and the extent of the work as 317 slokas. .) B. OTHER INDEPENDENT TREATISES. (1) Sarkara (Advaita) School. 8251. 1626. द्वादशमहावाक्यविवरण Drādasamahāvākyavivarana. By Sankarācārya. Substance, country-made yellow paper. 184 × 4 inches. Folia, 26. Lines, 6 on a page. Extent in slokas, 680. Character, Bengali. Date, Saka 1759. Appearance, fresh, Generally correct. Complete. It begins : 66 It ends : स परमहंसः । यत्र कुत्र वितिष्ठति (ते), केवलं द्वादशमहावाक्यविचारं करोति, तन्महावाक्यं कौदृक् ? तत्र औपनिषदानि वाक्यानि ? ब्यादौ तावत् ऋग्वेदस्य " प्रज्ञानमानन्दं ब्रह्म” । “अहं ब्रह्मास्मि" इति यजुर्वेदस्य, “तत्त्वमसि ” इति सामवेदस्य, 'अयमात्मा ब्रह्मे "ति व्याथर्वणस्य । “अहं ब्रह्मास्मि, यत्परं ब्रह्मे”ति श्रुतेः। इति द्वादशमहावाक्यैर्ब्रह्मविचारः । यदज्ञानप्रभावेन दृश्यते सकलं जगत् । यज्ज्ञानाल्लयमाप्नोति तस्मै ज्ञानात्मने नमः ॥ समस्तविषयवासनावि [नि ]म्मुक्तः स परमहंसः । केवलं निर्विशेषब्रह्मचैतन्यमात्र एव तिष्ठति ॥ इति संक्षेपात् ब्रह्मखरूपनिरूपणं वेदान्तप्रकरणे अथर्वाणवेदे वाक्यगतात्मब्रह्मशब्दनिर्णयो नाम द्वादशः सिद्धान्तः समाप्तः ।
SR No.020279
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 11
Original Sutra AuthorN/A
AuthorHariprasad Shastri, Narendrachandra Vedanttirtha, Chintaharan Chakravarti
PublisherAsiatic Society
Publication Year1957
Total Pages1052
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy